SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ | सिद्ध| शिलायाः स्वरूपम्।। भागेन गव्यूतमेकं लब्धं, पुनर्द्विसहस्रगुणे शेषाङ्के लब्धाङ्कभक्ते १७६५ साधिकधपीत्यादि ॥ ९५६ ॥ 'बहु' बहुमज्झदेसभागे, अट्टेव य जोअणाणि बाहल्लं । चरमंतेसु अ तणुई, अंगुलऽसंखिजई भागं ॥९५७॥ ____ सर्वमध्यदेशभागे वृत्ततयाऽष्टयोजनानि यावद् बाहुल्यं, उच्चत्वं अष्टयोजनानि, तत्विष्कम्भयोजनानि प्रमाणाङ्गुलानां, बाहुल्येऽष्टयोजनानि तूत्सेधाङ्गुलानां, ततोऽष्टयोजनादनु शनैः शनैः कृशतां धत्ते यावच्चरमान्तेषु च अङ्गुलासङ्खयेयभागमात्रं तन्वी ॥ ९५७ ॥ 'गंतू' गंतूण जोअणंजोअणं, तु परिहाइ अंगुलपुहुत्तं। तीसेऽवि अपेरंता, मच्छिअपत्ताउ तणुअयरा॥९५८॥ ___ योजनं योजनं गत्वा परिहीयतेऽङ्गुलपृथक्त्वं किञ्चिन्न्यूनाङ्गुलत्रयमित्यर्थः। अत्र च त्रैराशिकं करणं ज्ञेयं यथा आद्यन्तयोस्त्रिराशावभिन्नजाती प्रमाणमिच्छा च । फलमन्यजाति मध्ये तदन्त्यगुणमादिना विभजेत् , त्रिराशौ करणे आद्यन्तयोरादौ अन्ते च प्रमाण सङ्ख्या इच्छा अभिलिखितसङ्ख्या च अभिन्नजाती एकस्यै वस्तुन आधारभूते भवतः फलं त्वन्यजातिरन्तरास्थतृतीयोऽङ्कस्तन्मध्ये ज्ञेयं तस्यैव प्रयोजनवत्वात् । ततस्तत्फलं अन्त्याङ्कगुणं कृत्वाऽऽदिमेन भजेत् । अयं भावः सार्द्ध २२ योजनलक्षाणि गत्वा यद्यष्टौ योजनानि हीयन्ते तदैकयोजने किं हीयते ? अनया रीत्या सर्वत्र त्रैराशिके करणं ज्ञेयं, स्थापना २२५००००।८।। अत्र चान्त्येनैककेन मध्यवत्तिनोऽष्टौ गुणितास्तावन्त एव स्युरिति । तानि चाष्टायोजनान्याधराशिना विभाज्यानि न च भागं यच्छन्त्यतोऽङ्गुलानि क्रियन्ते । तत्रोत्सेधाञ्जलाष्टयोजनः ६१४४००० अङ्गुलानि अस्य राशेः २२५०००० रूपाद्यराशि For Private & Personal Use Only www.sanelibrary.org Jain Education Inter
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy