SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सिद्धशिलाप्रमाणम् ।। आवश्यक- नियुक्तिदीपिका ॥१८॥ भजेदित्यादि प्राग्वत् , लब्धं द्विगुणीकृतं यदस्ति तद् ‘दलयेद्' अर्द्धरूपं कुर्यादेवं च परिधियोजनादि सम्पद्यते । क्रोशसङ्खधेच्छनिः- शेषाङ्कांश्चतुर्गुणान् कृत्वा प्राग्लब्धद्विगुणरूपसर्वाङ्केन भजेल्लब्धाङ्काः क्रोशा ज्ञेयाः । ततः शेषाङ्कं द्विसहस्रगुणं कृत्वा प्राच्येनैव | सर्वाङ्केन भजेत् लब्धानि धनूंषि। ततः शेषाङ्के षण्णवति गुणेऽङ्गुलानि लभ्यन्ते ततः शेषेऽङ्के द्विगुणीकृतेऽर्धाङ्गुलमाप्यते इत्यादि, ततः सिद्धिक्षेत्रविष्कम्भः पञ्चचत्वारिंशल्लक्षयोजनानि तद्वर्गे २०२५०००००००००० दशगुणे २०२५००००००००००० करण्यां तत्राङ्के विषमः २० इति सम्बन्धी द्विकः असादेकस्यैव वों निस्सरतीत्येको द्विकाधो धार्यः, एक एकेनैको गतः स्थितः १ ततोऽधस्तनः १ स्थानच्युतः कृतशून्योऽधो मुक्तो द्विगुणश्च कृतः। ऊध्वं दशाकं द्विकेन भजेत् यथाग्रस्थाङ्कानां भागा लभ्यन्ते तथैव भागो देयस्ततोऽत्र चतुष्केन भागश्चतुभिर्द्विगुणैरष्टौ गता दशभ्यः स्थित ऊर्ध्व द्विकश्चतुष्कश्चाधस्तनद्विकादग्रे लेख्यस्तद्वर्गेण चोचं द्वाविंशतिः शोध्याः। यथा चतुर्भिश्चतुष्कैः षोडश, गता द्वाविंशतिभ्यः स्थिताः षट्,ततश्चतुष्काग्रस्थाकोऽधो धार्यों द्विगुणश्च कृतो जाता अष्टौ। पाश्चात्यो द्विकोऽग्रे चाल्यः, ऊर्ध्वं च पश्चषष्टिः, ततोऽधः, स्थद्विकोऽधो भागाय द्विकोऽधो धार्यः । द्वौ द्विगुणौ चत्वारः गताः षडङ्कात् स्थिताः २, द्विकोऽधस्थः ८ अधो धृतोऽष्टौ द्विगुणाः षोडश, गता ऊधं पञ्चविंशतिअङ्कात् स्थिता नव, अष्टाधोद्विकोष्टपङ्कयां स्थाप्यः । तद्वर्गेण चोर्ध्वाङ्क: शोध्यो यथा द्विर्द्विगुणाश्चतुष्का ऊर्ध्वं नवतिअङ्कात् त्यक्तो जाता षडशीतिः, द्विको बेतनाङ्काधः स्थाप्यो द्विगुणश्चतुष्कः कृतः । २ अङ्कावपि चाल्यौ, ऊर्ध्व ८६० ततोऽधस्थः द्विकाधोभागाय त्रिको धृतः, त्रयो द्विगुणाः षट् अष्टाङ्कात कृष्टा इत्यादि प्राग्वत् कार्य लब्धः २८४६०४९८ अङ्कोऽर्द्धरूपः कार्यः एतत्परिधियोजनमानं इह शेषोऽङ्कः १३३९७९९९ रूपः तसिंश्चतुर्गुणे गव्युतानि तेषां पूर्वलब्धाङ्कन ॥१८॥ Jain Education Interior For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy