________________
आवश्यक- रत्नयः करा रत्निश्चैका त्रिभागेनाष्टाङ्गुलरूपेणोनिता, १६ अङ्गुलाधिकचतुर्हस्तमानेत्यर्थः । एषाऽवगाहना प्राग्भवे सप्त- | नियुक्ति । हस्तमानानां, तत्र यद्यपि रत्निशब्देन नाममालायां बद्धमुष्टिकरः कथ्यते, तथाऽप्यत्र रत्निशब्दः पूर्णहस्तार्थ एव ।। ९६६ ।। एगा' स्पर्शना ॥ दीपिका
एगा य होइ रयणी, अटेव य अंगुलाइ साहीआ। एसा खलु सिद्धाणं, जहन्नओगाहणा भणिआ॥९६७॥ ॥१८॥ ____ एका रनिः, च एवार्थः, अष्ट अङ्गुलान्येवेति साधिका एषा प्राग्भवे करद्वयमानानां ॥ ९६७ ॥ यत्प्रज्ञापनादौ सिद्धिं ।
यियासूनां जघन्यतः सप्तहस्तावगाहनोक्ता तत्तीर्थकरानाश्रित्य नान्येषां, अन्ये तु उत्कृष्टा ५०० धनूंषि, जघन्या सप्तहस्ता, एषा प्रायोवृत्तिरेव, कदापीतोऽधिका हीनाऽपि स्यात् । तत्र द्विहस्तसिद्धाः कुर्मापुत्राद्याः । 'ओगा'
ओगाहणाइ सिद्धा, भवत्तिभागेण हुंति परिहीणा । संठाणमणित्थंत्थं, जरामरणविप्पमुक्काणं ॥९६८॥ ___अवगाहनायां सिद्धा भवाद्भवगतदेहात्तृतीयभागेन परिहीना भवन्तीति संस्थानं अनित्थस्थं न इत्थं तिष्ठन्तीति वक्तुं
शक्यं, अनियताकारमित्यर्थः, केषां जरादिविप्रमुक्तानां ॥ ९६८ ॥ 'जत्थ' | जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नसमोगाढा, पुट्ठा सवे अ लोगंते ॥९६९॥ |
भवक्षयेन कर्मभ्यो विमुक्ता अन्योन्यं समवगाढा आश्लिष्टा धर्माधर्मास्तिकायवत् सन्ति । सर्वे चोर्ध्व लोकान्ते स्पृष्टा | लग्नाः सन्ति ॥ ९६९ ॥ 'फुस' 0 फुसइ अणंते सिद्धे, सवपएसेहि निअमसो सिद्धो। तेऽवि असंखिजगुणा, देसपएसेहिं जे पुट्ठा ॥९७०॥1॥१८॥
Jain Education
a
l
For Private & Personal use only
www.jainelibrary.org