SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥ १८ ॥ Jain Education Intern सूत्रस्यार्थेन सहानुरूपं योजनं अनुयोगः अर्थकथनं, तस्मिन् गुरोरेष विधिर्भवति यथा - सूत्रार्थः, सूत्रार्थमात्रं, खलु एवार्थे, प्रथमोऽनुयोगो, द्वितीयोऽनुयोगः, सूत्रस्पर्शिकनिर्युक्तिमिश्रकः कार्यः, इति भणितोऽर्हद्भिः तृतीयश्च निरवशेषः प्रसक्ताप्रसक्तरूपः कार्यः ॥ २४ ॥ उक्तं श्रुतज्ञानं । अथावधिज्ञानं 'संखा' - संखाईआओ खलु, ओहीनाणस्स सवपयडीओ । काओ भवपच्चइया, खओवसमिआओ काओ वि ॥ २५ ॥ अवधिज्ञानप्रकृतयः संख्यातीताः, क्षेत्रकालापेक्षया, खलुशब्दाद् द्रव्यभावापेक्षया त्वनन्ता, आसां मध्ये काश्चन भव एव प्रत्ययो हेतुर्यासां अवधिप्रकृतीनां, पक्षिणां व्योमगतिवत् ता भवप्रत्ययाः, सुरनारकेषु तस्मिन् भवे क्षयोपशमेनाऽवश्यं भाव्यमिति । भवप्रत्यया अपि मुख्यतः क्षायोपशमिका एव ज्ञेयाः, तथाऽनुदीर्णकर्माणां रसरूपेणाऽनुभावेनाननुभवः प्रदेशस्त्वनुभवः क्षयोपशमस्तत्र भवाः क्षायोपशमिका काश्चन् || २५ || (ताश्र तिर्यङ्नराणामिति ) ' कत्तो ' - कत्तो मे व " सत्ती, ओहिस्स सव्वपयडीओ ? । चउदसविहनिक्खेवं इड्डीपत्ते य वोच्छामि । २६ । चतुर्दशविधं अवधिविषयं निक्षेपं द्वारस्थापनं 'ईड्डी' प्राप्तर्द्धश्चाम पषधादिलब्धिवतः ॥ २६ ॥ चतुर्दशनिक्षेपानाह 'ओही' - ओही' खित्तपरिमाणे, ठाणे आणुगामिएँ । अवट्ठिएं चैले तिव्वमन्द, पडिवाउत्पयाइये ॥ २७ ॥ For Private & Personal Use Only अवधिज्ञानप्रकृतयः ॥ 1186 11 www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy