________________
बावश्यकनियुक्ति- दीपिका ॥
11
॥२१५॥
पन्नासं । तीयाणागयसंपइगुणियं कालेण होइ इमं । ७।' लब्धं च तत्फलं च लब्धफलं तस्य मानं प्रमाणमेतत् , यथा सर्वेषा- सावद्यमपि मूलभेदानां भेदभङ्गाः ४९ भवन्ति ते च प्राग् दर्शिता एव, लब्धफलमानं ४९ भङ्गरूपं तीतानागतसम्प्रतिकालेन योगप्रत्यागुणितमिदं भवति, यथा 'सीयालं भंगसयं, कह ! कालतिएण होइ गुणणाओ । तीयस्स पडिकमणं पच्चुप्पन्नस्स संव- ख्यानरणं । ८ ।' पञ्चक्खाणं च तहा होइ एसस्स एव गुणणाओ । कालतिएणं भणियं जिणगणहरवायगेहिं च । ९ ।' सप्त- मेदाः ॥
चत्वारिंशं भङ्गशतं स्यात्कथमित्याह-कालत्रिकेण गुणनात् , यथाऽतीतस्य सावधस्य प्रतिक्रमणं निन्दादिना, प्रत्युत्पन्नस्य | वर्तमानस्य संवरणं अकरणेन, एष्यतो भविष्यत्कालसम्बन्धिनश्च प्रत्याख्यानं निषेधेन, एवं कालत्रिकेण गुणनात् जिनैर्गणधरैर्वाचकैश्च भणितं । स्थापनाअथ प्रकृतगाथायामेव साधुप्रत्याख्यानभेदानाह-'तिविहं तिविहेणं समिइगुत्तीही 'त्यादि, त्रिविधं
योगाः त्रिविधेन, अनेन सर्वसावद्ययोग
१ करणानि प्रत्याख्यानादर्थतः २७ भेदा
लब्धफलं उक्ताः, यथा मनसा न करोति १, नकारयति २, नानुजानाति ३, एवं वाकायाभ्यामपि त्रिकं त्रिकं चेति भेदाः ९, कालत्रयगुणाः २७, इदं च प्रत्याख्यानजातं AUR१५॥
तिविहं तिविहेणं तिविहं दुविहेणं तिविहं एगविहणं
दुविहं तिविहेणं दुविहं दुविहेणं
एगविहेणं एगविहं तिविहेणं एगविहं दुविहेणं एगविहं एगविहेणं
0
AN
३
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org