SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तिदीपिका ॥२२०॥ जीवा गत्या, सिद्धत्वेन, भव्यत्वेन, अभव्यत्वेन च । अजीवास्तु पुद्गलापुद्गलत्वेन, अनागतकालाः अतीतकालाः त्रयो धम्मोध- क्षेत्रकालम्माकाशास्तिकायाः स्वस्वरूपेण, क्रमात सादिसान्ताः, सादिअनन्ताः. अनादिसान्ताः, अनाद्यनन्ताः जीवाः॥१९७॥ 'आगा' IN भवभाव आगासस्स पएसा, उड्च अहे अतिरियलोए ।जाणाहि खित्तलोगं, अणंत जिणदेसिअंसम्मं॥१९॥ लोकाः ॥ ___ ऊर्ध्वमधश्च तिर्यग्लोके च ये आकाशस्य प्रकृष्टा देशा विभागाः प्रदेशाः सन्ति तं क्षेत्रलोकं जानीहि । अनन्तमित्यत्र | प्राकृतत्वादनुस्वारलोपः, जिनैर्देशितं उक्तं सम्यक् ॥ १९८ ॥ 'सम' समयावलिअमुहुत्ता, दिवसमहारत्तपरकमासा य। संवच्छरजुगपलिआ,सागरओसप्पि परिअट्टा ॥१९९॥ ___ सामायिकाध्ययनवत् समयादिकः कालः काललोकः इति शेषः ॥ १९९ ॥ 'र' णेरइअदेवमणुआ, तिरिस्कजोणीगया य जे सत्ता। तमि भवे वāत्ता, भवलोगं तं विआणाहि ॥ २००॥ | _ नैरयिकाद्यास्तिर्यग्योनिगता ये सत्त्वास्ते तस्मिन् भवे वर्तमाना यमनुभावमनुभवन्ति तं भवलोकं, भव एव लोको भवलोकः ॥ २०० ॥' ओद' ओदइए ओवसमिएं,खइए अतहा खओसमिए आपरिणामि सन्निवाए,अछविहो भावलोगोउ।२०१॥ , औदायिकः१ औपशमिकः२क्षायिकः३ क्षायोपशमिकः ४ पारिणामिकः ४ सांनिपातिकः ६ एष पइविधो भावलोकः । तत्र कर्मण उदयेन निवृत्त औदयिकः, एवं उपशमेन औपशमिका, क्षयेण क्षायिकः, उदितकांशस्य क्षयेणानुदितस्योपशमेन ॥२२०॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy