________________
आवश्यक- महाव्रतस्य प्रौढवनस्पतिकायाद्यतिपातः ताभ्यां विरतो निवृत्तः देशैकदेशविरतः । अणुरल्पो धम्मोऽणुधर्मः, अगारं गृहं चारित्रनियुक्ति- || तत्स्थानां धर्मः ॥ ८६४ ॥ ‘सामा'
सामायिकदीपिका ॥ सामाईयं समईयं, सम्मावाओ समास संखेवों । अणर्वजं च परिणा, पञ्चक्खीणे य ते अट्ठ॥८६५॥
पर्यायाः॥ ॥१६६॥ समो मध्यस्थस्तस्य अयो गमनं परिणमनं समायः स एव सामायिक १ सम्यक् अयो दयापूर्वकं यानं समयिकं २
रागादिराहित्येन वदनं सम्यग्वादः ३ सम्यक् असनं रागादीनां निराकरणं समासः ४ संक्षेपेणाऽल्पाक्षरैर्द्वादशाङ्गपिण्डार्थवत्वात् ५ नास्त्यवद्यमत्रेत्यनवा ६ परिज्ञानं जीवाजीवादीनामति परिज्ञा ७ गुरुं प्रति सावधनिवृत्तेराख्यानं प्रत्याख्यानं ८ अष्टौ चारित्रसामायिकपर्यायाः॥ ८६५ ॥ एवष्टौ क्रमाद् दृष्टान्ताः 'दम' दमदंते मेयजे कालयपुच्छी चिलाय अत्य। धम्मरुई इलाँ, तेयलि सामाइए अट्ठदाहरणा ॥८६६॥ |d
दमदान्तः १ मेतार्यः २ कालकगुरोः पार्श्वे पृच्छा ३ चिलातीपुत्रः ४ आत्रेयः ५ धर्मरुचिः ६ इलापुत्रः ७ तेतलिपुत्रः ८ ॥ ८६६ ॥ भाष्यं निखं' । निक्खंतो हत्थिसीसा, दमदंतो कामभोगमवहाय। णवि रजइ रत्तेसुं, दुढेसु ण दोसमावजे ॥१५१॥ |
हस्तिशीर्षपुरादमदान्तो राट् जरासंघपार्श्वे गत्वा यातः कृतदेशध्वंसान् पाण्डवकौरवान ज्ञात्वा गजपुरं गत्वा युद्धार्थ तान् निःसरतस्त्यक्त्वा पुरमागतः कालेन कामभोगानपहाय त्यक्त्वा निःक्रान्तः। गजपुरे कायोत्सर्गस्थः पाण्डवै राजपाट्यां
Jain Education Intel
For Private & Personal Use Only
|www.jainelibrary.org