SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ २३ ॥ Jain Education Intern 'गुरुयं लहुयं उभयं, नोभयमिति वावहरियनयस्स । दव्वं लेडू दीवो वाऊ बोमं जहा संखं ॥ १ ॥ निच्छयओ सवगुरुं सबलहुं वा न विजए दवं । बायरमिह गुरुलहूयं, अगुरुलहुं सेसयं सर्व' || २ || औदारिकवैक्रियाहारकतैजसद्रव्याणि अन्यान्यपि तैजसासन्नानि तदाभासानि बादररूपत्वात् गुरुलघूनि, कार्मणमनोभाषाद्रव्याणि आदिशद्वात् आनपानद्रव्याणि, भाषाद्रव्यावग्वर्तीनि भाषाभासानि तथा व्योमादीनि अणुद्व्यणुकादीनि एतान्यगुरुलघूनि । अत्रायं विशेषः गुरुलघुद्रव्यान्धोऽवधिर्वर्धमानोऽधो गुरुलघून्यौदारिकादीनि दृष्ट्वा कश्विद्विशुज्यमानः क्रमाद्भाषाद्यऽगुरुलघूनि पश्यत्यऽविशुद्ध्यमानस्तु तेष्वेवदारिकादिषु गुरुलघुषु चतुर्षु कियत्कालं स्थित्वा प्रतिपतेत्, यश्चागुरुलघुद्रव्यारब्धः स वर्धमानः क्रमादूर्ध्व भाषाद्यगुरुलघूनि पश्यति, कश्चित्तु विशुद्ध्यमानो युगपद् गुरुलघून्यपि पश्येत्, अविशुद्धस्त्वगुरुलघुषु गुरुलघुषु वा स्थित्वा प्रतिपतेत् ॥ ४१ ॥ क्षेत्रकालावधी उक्तौ । अथ तावैव द्रव्येण सहाह 'संखि ' - संखिज्ज मणोदव्वे, भागो लोगपलियस्स बोद्धव्वो । संखिज्ज कम्मदव्वे, लोहे थोवूणगं पलियं ॥ ४२ ॥ मनोद्रव्यविषयेऽवध क्षेत्रतो लोकस्य कालतः पल्यस्य च संख्येयो भागो विषयत्वेन ज्ञेयः । कर्मद्रव्यविषये लोकपल्ययोः संख्येयाः भागाः, लोकमात्रेऽवधौस्तोकोनं पल्यं, ध्रुववर्गणादि च विषय इत्यनुत्यक्तमपि ज्ञेयं ॥ ४२ ॥ ' तेया'तेय कम्मसरीरे, तेआदव्वे अ भासदव्वे अ । बोद्धव्वमसंखिज्जा, दीवसमुद्दा य कालो अ ||४३|| For Private & Personal Use Only अवधेः कालद्वारम् । ॥ ॥ २३ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy