SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ निसवाः ॥ आवश्यक नियुक्तिदीपिका ॥ ॥१४४॥ पंचसया चोयाला, तइया सिद्धिं गयस्स वीरस्स। पुरिमंतरंजियाए, तेरासियदिट्ठी उववण्णा ॥१३५॥ ___ अन्तरंजिकापुर्यां ॥ १३५ ॥ 'पुरि' पुरिमंतरंजि भूयगृह, बलसिरि सिरिगुत्त रोहगुत्ते य। परिवाय पोट्टसाले, घोसणपडिसेहणा वाए॥१३६॥ बलश्रीनपः श्राद्धस्तत्र भतगृहाचैत्ये श्रीगुप्ताचार्यास्तदागिनेयः शिष्यो रोहगतः। तत्रैका परिवाट विद्यया पर उदरं स्फटतीति बद्धलोहपट्टः जम्बूद्वीपे मत्प्रतिवादी नास्तीति जम्बूदुशालायुत्करः । अतश्च स पुट्टसालाख्यो वादार्थ घोषणां कारितवान् । रोहगुप्तेन पटहप्रतिषेधः कृतस्ततो वादे अभ्युत्थिते प्रपन्ने गुरुराह ।। १३६ ॥ 'विच्छु' विच्छ्य सप्पे मूसग, मिई वराही य कागि पोआई। एयाहिं विजाहि, सो उ परिवायओ कुसलो॥१३७॥ वृश्चिकप्रधाना विद्या, सर्पविद्या, एवं मूषका, मृगी, वराही, काकीविद्या, पोताकी शकुनिका, एताभिविद्यामिः स परवादिनं हन्ति ॥ १३७ ॥ ' मोरी' मोरी नउलि बिराली, सीहीय उल्लूगि ओवाई। एयाओ विजाओ, गेण्ह परिवायमहणीओ ॥१३८॥ उलूकी, घूकी, 'ओवाई' श्येनिका । स च परिव्राजं जीवाजीवरूपराशिद्वयस्थापकं जीवाजीवनोजीवरूपराशित्रयस्थापनेन विद्याः प्रतिविद्याभिश्च गुरुदत्ताभिमन्त्रितविश्वविद्याजेयधर्मध्वजेन तु रासभीविद्या जिग्ये । तत्र नोशब्दो देशवाची तेन नोजीवस्तत्क्षणत्रुटितपल्लीपुच्छादिः आमलिततन्त्वादिश्च । अस्ति नोजीवः प्रत्यक्षत्वात् जीववत् इति राशित्रयं स्थापितं G॥१४४॥ Jain Education Intern For Private & Personal Use Only A ww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy