________________
अवधेः
आवश्यक-|| परिणामत्वाच्च । वैक्रियस्य त्वऽल्पाणुत्वावादरपरिणामत्वादयोग्याः । पुनरणवृद्ध्या अनन्ता उल्लंघ्य तथापरिणामोपेता नियुक्ति-II क्रियास्तितोऽनर्दा एवमाहारतजसभाषानपानमनःकर्मणामप्याद्या अनर्हास्ततोऽर्हाः पुनरनहीं इति त्रयं सर्वत्र ज्ञेयं । तत्राऽऽ- INकालद्वारम्। दीपिका ॥ नपानौ उच्छ्वासनिश्वासौ ।
____ अथाऽयं द्रव्यवर्गणाक्रमो विपर्यासतः क्षेत्रविषये वर्गणा स्यात् , कोऽर्थः द्रव्यवर्गणायां आदौ औदारिकवर्गणा उक्ता ॥२२॥
अभूदत्रत्वादौ कर्मवर्गणा अंते त्वौदारिकवर्गणाः स्युः । कर्मवर्गणासु स्तोकं क्षेत्रं ततो मनोवर्गणास्वसंख्यगुणं, यावदौदारिक- | वर्गणास्वसंख्येयगुणमिति, यथा सर्वलोकवर्तिनामेकाकाशप्रदेशस्थानां अणूनां स्कंधानां चैकावर्गणा, द्विप्रदेशस्थानां स्कन्धानां द्वितीया एवं प्रदेशवृद्ध्या असंख्यप्रदेशस्थानामसंख्या अयोग्या उल्लंध्य कर्मणो योग्या असंख्याः, लोकाकाशप्रदेशानामसंख्य त्वादेव, पुनः प्रदेशवृद्ध्याऽसंख्या अयोग्या अल्पाणुत्वात् , बहुक्षेत्रस्थत्वाच्च । ततोऽसंख्याकाशप्रदेशवृद्धयाऽसंख्या मनोज्योग्याः स्वल्पक्षेत्रत्वात् बढणुत्वाच्च । ततः प्रदेशवृद्धयाऽसंख्या मनोयोग्यास्ततः प्रदेशवृद्धयाऽसंख्या मनोऽनर्हाः स्वल्पाणुत्वात् बहुक्षेत्रत्वाच्च, एवं क्षेत्रवृद्ध्या अनर्हा अर्हा अनर्हाश्चेति त्रयं २ आनपानादीनामपि ॥ स्थापना ॥ ३९ ॥ 'कम्मो'--
___कम्मोवरिं धुवेयर, सुण्णेयरवग्गणा अणंताओ ।
चउधुवणंतरतणुवग्गणा य मीसो तहाऽचित्तो ॥ ४० ॥ कर्मवर्गणोपर्यणुवृद्ध्याऽनंता वर्गणा ध्रुवाः शाश्वता, अनेन ध्रुवशब्दादानेन प्रागुक्तौदारिकाद्या अपि ध्रुवा ज्ञेयाः, ततोऽणु
॥२२॥
Jain Education Internet
For Private Personal Use Only
Twww.jainelibrary.org