SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ वैक्रिये आवश्यक नियुक्तिदीपिका ॥ संघातादि मानम् ॥ ॥२०॥ संघायणपरिसाडो, जहन्नओ एगसमइओ होइ । उक्कोसं तित्तीसं, सायरणामाइं समऊणा ॥१६॥ वैक्रियसंघातनपरिशाटो जघन्यत एकसामयिकः, उत्कृष्टं ३३ सागरनामानि समयोनानि । भाष्यं-'उभयं जहन्नसमओ, सो पुण दुसमयविउवियमयस्स । परमयराई संघायसमयहीणाई तित्तीसं । १।' उभयं संघातशाटौ जघन्यं समयं स्यात । स पुनर्द्विसमयविकुर्वकस्य मृतस्य, कोऽर्थः-औदारिकदेहिनो लब्ध्या वैक्रियं कृत्वाऽऽद्यसमये वैक्रियदेहसंघातं द्वितीये तु संघातशाटं कृत्वा मृतस्येति, पर उत्कृष्टं उभयं ३३ सागराः संघातसमयहीनाः स्युः ।। १६८ ।। 'सव' सव्वग्गहोभयाणं, साडस्स य अंतरं विउविस्स । समओ अंतमुहुत्तं, उक्कोसं रुककालीअं ॥१६९॥ ___ वैक्रियस्य सर्वग्रहोभययोः शाटस्य च जघन्यं अन्तरं विरहकालो यथाक्रमं समयोऽन्तर्मुहूर्त वा, कोऽर्थः-संघातस्य | उभयस्य च समयः, शाटस्य चान्तर्मुहूर्त । उत्कृष्टमेषां अन्तरं वृक्षकालेनानन्तेन निर्वृत्तं वृक्षकालिकं अनन्तोत्सपिण्यवसर्पिणीमानं । भाष्यं-'संघायंतर समओ दुसमयविउवियमयस्स तइयम्मि । सो दिवि संघाययओ, तइए व मयस्स तइयम्मि ।१।' संघातान्तरं समयः-वैक्रियसर्वसंघातं कृत्वा पुनस्तत्करणेऽन्तरकालः समयः स्यात, स च समयं विकुळ वैक्रियसंघातं कृत्वा द्वितीयसमये मृतस्य विग्रहगत्या तृतीयसमये दिवि स्वर्गे संघातयतो वैक्रियसंघातं कुर्वतः स्यात् , तृतीये वा मृतस्य तृतीये संघातयतः, कोऽर्थः-औदारिकदेहिनो लब्ध्याऽऽद्यसमये वैक्रियसंघातं द्वितीये संघातशाटं कृत्वा तृतीये मृत्वाऽविग्रहेणैव सुरेषु गत्वा वैक्रियसंघातयतः एकः समयोऽन्तरं । 'उभयस्स चिरविउवियमयस्स देवेसऽविग्गहगयस्स | साडस्संतोमुहुत्तं तिण्ह ॥२०१॥ Jain Education Intem la For Private & Personal use only Allww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy