SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ श्रीऋषभोपत्तिः ॥ अप्पुव्वाणगहणे, सुर्यभत्ती पवयणे पभावेणया। एएहिं कारणेहि, तित्थयरत्तं लहइ जीवो ॥१८१॥ ___ अपूर्वापूर्वज्ञानस्य श्रुतस्य ग्रहणं, श्रुतभक्तिः श्रुतबहुमानं, प्रवचनप्रभावनता सम्यग्देशनादिना ॥ १८१ ॥ ' पुरि' KI पुरिमेण पच्छिमेण य, एए सव्वेऽवि फासिया ठाणा।मज्झिमएहिं जिणेहिं, एकंदो तिण्णि सव्वे वा॥ - पूर्वेण पश्चिमेन जिनेन एतानि स्थानानि स्पृष्टानि पुनः पुनः करणेन, मध्यमैरेकं द्वे त्रीणि सर्वाणि वा कैश्चित् स्पृष्टानि | M ॥१८२ ॥ 'तं च' तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ, तइयभवोसक्कइत्ताणं ॥१८३॥ पा तत्तीर्थकन्नामकर्म कथं वेद्यते ? उच्यतेऽग्लान्या धर्मदेशनादिमिः, आदिशब्दादेहसौगन्ध्यादिचतुस्त्रिंशदतिशयैः पञ्चत्रिंश दूचनातिशयादिभिः। बध्यते तत्वहतो भवाद्यस्तृतीयभवस्तं अवष्वक्य प्राप्य, तस्य चोत्कृष्टा स्थितिरब्धिकोटाकोटिः। तच्च बन्धसमयादारभ्य नित्यं चिनुयाद्यावदपूर्वकरणस्य सङ्खयेयभागा इति, केवलकाले तु तस्योदयः ।। १८३ ।। 'निय' नियमा मणुयगईए, इत्थी पुरिसेयरोय सुहलेसो।आसेवियबहुलेहि, वीसाए अण्णयरएहिं ॥१८४॥ __ नियमान्मनुजगतो, स्त्री, पुरुषः, इतरः षण्ढो वा, शुभलेश्यः, बहुलासेवितैरनेकधा सेवितैर्विंशतेरन्यतरैः स्थानैस्तद् बध्नाति ॥ १८४ ॥' उव' उववाओ सव्वटे,सव्वेसिं पढमओ चुओ उसभो।रिक्खेण असाढाहिं, असाढबहुले चउत्थीए ॥१८५॥ For Private & Personal Use Only Twww.jainelibrary.org Jain Education in
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy