SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥ ५४ ॥ Jain Education Intern सर्वेषा वज्रनाभादीनां सर्वार्थसिद्धौ उपपातोऽभूत् । प्रथमं ऋषभजीवयुतः, भाविनीभूतवदुपचाराद् ऋषभ इति । ऋक्षे नक्षत्रे | आषाढासु उत्तराषाढासु आषाढे मासे बहुलपक्षे ॥ १८५ ॥ ' जम्म ' जम्मणे नाम वुड्डी अ, जाईए सरणे इअ । वीवाहे अ अवच्चे, अभिसेए रज्जसंग ॥ ९८६ ॥ अर्हतो जन्म १ वंशनामकरणं २ अर्हतो वृद्धिः ३ जातिस्सरणं ४ विवाहः ५ अपत्यं ६ अभिषेकः ७ राज्यसङ्ग्रहः ८ एतानि द्वाराणि वाच्यानि ॥ ९८६ ॥ ' चित्त ' चित्तबहुलठ्ठमीए, जाओ उसभो असाढणक्खत्ते। जम्मणमहो अ सव्वो, णेयव्वो जाव घोसणयं ॥ १८७॥ जन्ममहोत्सवादनु द्वात्रिंशत्कोटी स्वर्णादिवृष्टिं कृत्वा प्रभोर्मातुश्वाशुभं ध्यातुः शिरोऽर्जकमंजरीव स्फुटितेतीन्द्रकृतां घोषणां यावन्नेव्यः ॥ १८७ ॥ ' संव संवह मेह आयंसगाय, भिंगार तालियंटा य । चामर जोई रक्खं, करेंति एयं कुमारओ ॥ १८८ ॥ 'भोगंकरा १ भोगवती २ सुभोगा ४ भोगमालिनी ४, तोयधारा ५ विचित्रा च ६ पुष्पधारा ७ अनन्दिताः ८ ' । १ । ear अष्टौ लोके गजदन्ताधोवासिन्यः, तदा भरते गृहाद्यभावादीशाने सूतिगृहं कृत्वा संवर्त्तवातं विकुर्व्य योजनान्तः कचवरं हरन्ति ।' मेघंकरा १ मेघवती २ सुमेधा ३ मेघमालिनी ४, सुवत्सा ५ वत्समित्रा ६ वारिषेणा ७ बलाहकाः ८ ' । २ । ear अष्टौ ऊर्ध्वलोके नन्दनवन कूटवास्तव्या मेघं कृत्वा गन्धांबुपुष्पवृष्टिं । 'नन्दोत्तरा १ तथा नन्दा २ चानन्दा २ नन्द For Private & Personal Use Only श्रीऋषभ जन्मादि द्वाराणि ॥ ॥ ५४ ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy