________________
Jain Education Inte
`अबुट्ठाईयाइ जहण्णयं, अद्धगाउयंताई । जं गाउअं ति भणिअं, तंपिअ उक्कोसगजहण्णं ॥
जघन्यतः अर्ध चतुर्थं येषां तानि अर्धचतुर्थादीनि, अर्धगन्यूतान्तानि नरकेष्ववधिज्ञानानि, तत्र क्रमेणार्धचतुर्थानि त्रीणि, अतृतीयानि, द्वे, दूध, एक, अर्धगव्यूतं च, 'गाउयजहन्नमोही 'त्यत्र 'जं गाउअं' यद्गव्यूतं भणितं तदुत्कृष्टावधिमाश्रित्य जघन्यं ज्ञेयं नान्यथा नारकाणां सर्वदिक्षु स्वावधिक्षेत्रे स्थूलद्रव्याणि दिवसपृथक्त्वं यावदुत्कृष्टोऽवधिविषयो ज्ञेयः । वर्गणाद्रव्याणां विषयः स्पष्टो न घटते ॥ ' सकी' 'आण' 'छट्ठि'
सक्कीसाणा पढमं, दुच्चं च सणकुमारमाहिंदा । तच्चं च बंभलंतग, सुक्कसहस्सार य चउथीं ॥४८॥ आणय पाणयकप्पे, देवा पासंति पंचामं पुढवीं । तं चेव आरणच्चुय, ओहीनाणेण पाति ॥ ४९ ॥ छट्ठ हिट्टिममज्झिमगेविज्जा सत्तमिं च उवरिल्ला । संभिण्णलोगनालिं, पासंति अणुत्तरा देवा ॥५०॥
शक्रेशानावित्युपलक्षणात् सौधर्मेशानस्थसामानिकादयो देवाः प्रथमां नरकपृथ्वीं पूर्णां पश्यन्ति, सनत्कुमारमाहेन्द्र देवा द्वितीयां, ब्रह्मलांतकदेवास्तृतीयां, शुक्रसहस्रारदेवाश्चतुर्थी ॥ ४८ ॥ आनन्तप्राणतकल्पे देवाः पंचमीं पृथ्वीं 'तं चेव'त्ति तां चैव पंचमीं पृथ्वीं आरणाच्युतदेवा विमलां बहुतरां च ॥ ४९ ॥ अधस्तममध्यमत्रैवेयकसुराः षष्ठीं उपरिमग्रैवेयकसुराः सप्तमी, भिन्नां चतसृषु दिक्षु स्वज्ञानेन व्याप्तां लोकनालिं पंचानुत्तरदेवाः पश्यन्ति । नारकदेवानां क्षेत्रमानेन १. ( भाष्यगाथा हारिभद्रीयावश्यकवृत्तावव्याख्याता ).
५
For Private & Personal Use Only
www.jainelibrary.org