________________
बावश्यक- नियुक्ति दीपिका।
कारणद्वारम् ।।
॥१३५॥
रणं वेमादि, पटनिमित्तं तन्तुगतातानादिगतचेष्टानां कारणत्वात् ॥ ७३८ ॥ 'सम' समवाइ असमवाई, छबिह कत्ता य कम्म करणं च। तत्तो य संपयाणापयाण तह संनिहाणे य ॥७३९॥ ___ यद्वाऽन्यथा द्विधा कारणं । समवायिकारणं असमवायिकारणं च, सं एकीभावेनावायोऽपृथग्गमनं समवायः संश्लेषस्तद्युक् समवायिकारणं, यथा तन्तवः यतस्तेषु पटं समवैतीति । असमवायिकारणं च वेमादि २ । अर्थाभेदेऽनेकधा कारणद्वयकल्पना तंत्रातराभ्युपगमज्ञप्त्यै, यद्वा षड्विधं कारणं यथा कर्चा घटस्य कुलालः १, करणं दण्डादि २, कर्म तनिष्पादिका क्रिया ३, IN सम्प्रदानं यस्मै क्रियते ४ अपादानं मृत्पिण्डः ५, सन्निधानं आधारः चक्रं ६ ॥ ७३९ ॥ 'दुवि' दुविहं च होइ भावे, अपसत्थ पसत्थगं च अपसत्थं । संसारस्सेगविहं, दुविहं तिविहं च नायवं ॥७४०॥
भाव औदयिकादिरेव कारणं । भावकारणं द्विधा अप्रशस्तं प्रशस्तं च । तत्राप्रशस्तं संसारस्य हेतुः, तच्चैकविधादि स्यात् , चशब्दाच्चतुर्विधाद्यपि ॥ ७४० ॥'अस्सं' अस्संजमो य एको, अण्णाणं अविरई य दुविहं तु । अण्णाणं मिच्छत्तं च अविरती चेव तिविहं तु ॥७४१ __ असंयमोऽविरतिरित्येकविधं संसारकारणं, तथा कषायेन्द्रियादि चतुर्विधाद्यपि संसारकारणं स्यात् ।। ७४१ ॥ ' होइ' + होइ पसत्थं मोक्खस्स, कारणं एगदुविहतिविहं वा। ते चेव य विवरीय, अहिगारो पसत्थएणेत्थं॥७४२॥
तं चेव 'तत असंयमादि विपरीत, संयमादि मोक्षकारणं ।।७४२।। अत्रैव द्वारे पूर्वार्द्ध शिष्यपृच्छा उत्तरार्द्ध उत्तरं । 'तित्थ
॥१३५॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org