________________
Jain Education Inte
तित्थयरो किं कारण, भासड़ सामाइयं तु अज्झयणं ? । तित्थयरणामगोत्तं, कम्मं मे वेइयवंति ॥७४३॥ तीर्थकरनामकर्म्म बद्धं मे वेदितव्यं इति हेतोः ॥ ७४३ ॥ अत्रापि प्रश्नमुत्तरं चाह । ' तं च '
तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं । बज्झइ तं तु भगवओ, तइयभवोसक्कत्ता नं ॥ ७४४ ॥ तत् कथं वेद्यते ? उच्यतेऽग्लान्या धर्मदेशनादिभिः इत्यादि प्राग्वत् ॥ ७४४ || 'णिय ' ' गोय ' णियमा मणुय गतीए, इत्थी पुरिसेयरोव सुहलेसो । आसेवियब हुलेहिं, वीसाए अण्णयरएहिं ॥७४५॥ गोयममाई सामाइयं, तु किं कारणं निसामिन्ति ? । णाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥७४६॥ अत्रोत्तरं । 'नाणस्स ' ज्ञानाय । तत्तु ज्ञानं सुन्दराः शुभा मंगुला अशुभास्तेषां भावानामुपलब्धये स्यात् ॥ ७४५–७४६ ॥ ‘ होइ '
होइ पवित्तिनिवित्ची, संजमलवपावकम्मअग्गहणं । कम्मविवेगो य तहा, कारणमसरीरया चेव॥७४७॥ तत्र प्रवृत्तेस्तपो जायते, निवृत्तेश्व संयमः, संयमाच्च पापकर्माकार्यं त्वशरीरता । अत्र संयमस्य तपसः प्रागुपादानं नवकर्म्म
शुभाशुभज्ञानाच्च शुभे प्रवृत्तिरशुभे निवृत्तिश्व स्यात् । ग्रहणं, तपसस्तु कर्म्मविवेकः कर्म्मपृथग्भावः, स च कारणं रोधित्वात्प्राधान्यज्ञप्त्यै ॥ ७४७ ॥ एतदेवाह ' कम्म
,
For Private & Personal Use Only
कारण
द्वारम् ॥
www.jainelibrary.org