________________
प्रत्यय
आवश्यक- कम्मविवेगो असरीरयाय,असरीरया अणाबाहा।होअणबाहनिमित्तं, अवेयणमणाउलो निरुओ७४८-1 नियुक्ति
- कर्मविवेकोऽशरीरताया हेतुः, सा चाऽनाबाधाया हेतुः, अनाबाधानिमित्तं अवेदनं वेदनाया अभावो भवति । अनाबा- द्वारम् ॥ दीपिका ॥ धैव निमित्तं यस्येति, ततो जीवोऽनाकुलः, ततो नीरुक् ।। ७४८ ॥ 'नीरु' ॥१३६॥ नीरुयत्ताए अयलो, अयलत्ताए य सासओ होइ। सासयभावमुवगओ, अवाबाहं सुहं लहइ ॥७४९॥
नीरुक्तयाऽचलः स्यात् , अचलतया शाश्वतः स्यात् ।। ७४९ ।। गतं कारणद्वारं ७ । पच्च' M पञ्चयणिक्खेवो खलु, दवंमी तत्तमासगाइओ। भावमि ओहिमाई, तिविहो पगयं तु भावेणं ॥७५०॥
प्रत्ययः प्रतीतिस्तन्निक्षेपः प्राग्वत् । द्रव्ये तप्तमाषकादिः द्रव्यमेव प्रत्यायकत्वात्प्रत्ययः, द्रव्याद्वा प्रत्ययः, एवं भावेऽपि अवध्यादि अवधिमनःपर्यायकेवलरूपस्त्रिविधः प्रत्ययः जीवप्रत्यक्षत्वात् ॥ ७५० ।। अत एवाह ' केव' केवलणाणित्ति अहं, अरहा सामाइयं परिकहेई । तेसिपि पच्चओ खलु, सवण्णू तो निसामिति ॥७५२॥
केवलज्ञान्यहमिति स्वप्रत्ययादहन प्रत्यक्षत एव सामायिका) ज्ञात्वा परिकथयति । तेषां श्रोतृणां हृवस्थसंशयछित्त्या प्रत्ययः सर्वज्ञोऽयमिति, ततोऽर्हदुक्तं निशामयन्ति श्रुण्वन्ति ।। ७५१ ॥ प्रत्ययद्वा० ८ ' नामं ' 'वीरि' नाम ठवणा दविए,सरिसे सामण्णलक्खणागारे। गइरागइ णाणत्ती,निमित्त उप्पाय विगमे य ॥७५३| |१३६॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org