________________
काप्तिः॥
आवश्यक- अट्टण्हं पयडीणं, उक्कोसठिइइ वट्टमाणो उ । जीवो न लहइ सामाइयं, चउण्डंपि एगयरं ॥ १०५॥ श्रुतादिनियुक्ति
सामायि___ अष्टानां ज्ञानावरणादिकर्मप्रकृतीनां उत्कृष्टस्थितौ वर्तमानो जीवः, चतुर्णामपि सम्यक्त्वश्रुतदेशविरतिसविरतीना-20 दीपिका ॥
मेकतरत् सामायिकं न लभते, सिद्धान्ते सम्यक्त्वादीनां चतुर्णामपि सामायिकनामत्वात् , तत्र 'मोहे कोडाकोडी सत्तरी ॥३७॥ * वीस नामुगुत्तेसु । सेसेसु य तीसं पुण तित्तीसयराउ आउम्मि ॥१॥ एसा उक्कोसठिई अडेव मुहत्त नामगुत्तेसु । बारस
वेयणीयम्मी सेसाणेगं जहन्न ठिई, ॥ २॥ सप्तोत्कृष्टस्थितौ चतुर्णा पूर्वप्रपन्नोऽपि न स्याद्यतः सम्यक्त्वी ग्रन्थिमुल्लंघ्योकृष्टस्थितिने बनाति, तु शब्दात् जघन्यस्थितावपि वर्तमानः पूर्वप्रपन्नत्वान्न प्रपद्यमानः, आयुष उत्कृष्टस्थितौ उपपातकाले अनुत्तरसुराः पूर्वप्रपन्नाः स्युने प्रपद्यमानाः, नारकास्तु उत्कृष्टायुषो न पूर्वप्रपन्ना नापि प्रपद्यमानाः, आयुषि हीयमाने तु सम्यक्त्वं लभन्तेऽपि, आयुर्जघन्यस्थितौ नोभये यतः सा क्षुल्लभवग्रहणे तस्य (क्षुल्लकभवस्य ) प्रायो वनस्पतिषु संभवात् , सम्यग्दृशस्तत्राऽनुत्पादात् । इह यदा मोहस्योत्कृष्टा स्थितिस्तदान्येषामपि सैव, आयुषस्तूत्कृष्टा मध्या वा न तु जघन्या, अन्यतमस्याः प्रकृतेरुत्कृष्टस्थितौ मोहं विना शेषाणां स्थितिः उत्कृष्टा मध्या वा स्यात् , मोहस्य तु मध्या तथा मोहस्य जघन्या स्थितिरनिवृत्तिवादरेऽन्येषां तु सूक्ष्मसम्पराये ॥ १०५ ।। ' सत्त' सत्तण्हं पयडीणं, अभितरओ उ कोडिकोडीणं । काऊण सागराणं, जइ लहइ चउण्हमण्णयम्।।१०६॥ सप्तानां कर्मणां सागराणां अन्त्यकोटाकोटेरभ्यन्तरत आत्मानं कृत्वा यदि लभते कोऽपि चतुर्णामन्यतरत् सामायिकं ॥३७॥
Jain Education Intem
For Private & Personal use only
A
ww.jainelibrary.org