________________
संजोगसिद्धीइ फलं वयंति, न हु एगचक्केण रहो पयाइ ।
अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥१०२॥ ज्ञानक्रियासंयोगसिझ्या फलं मोक्षं, यतो वने दवे लग्ने अन्धपङ्ग समेत्य मिलित्वा तौ संप्रयुक्तावेव सन्तौ नगरं प्रविष्टौ । १०२ । 'णाणं'
णाणं पयासगं, सोहओ तवो संजमो य गुत्तिकरो।
तिण्हपि समाजोगे, मोक्खो जिणसासणे भणिओ ॥ १०३॥ यथा गृहशुद्धौ दीपप्रकाशाद् भृत्यः कचवरोज्झनात् , जालादिपिधानकचवरागमनिरोधादुपकुर्युस्तथा जीवशुद्धौ ज्ञानं शुभाशुभप्रकाशकं, क्रिया तु तपःसंयमात्मकेति, तत्र तपो दुःकर्मकचवरशोधकं, संयम आगन्तुककर्मकचवररोधित्वाद् गुप्तिकरः । १०३ । अथ श्रुतादिसामायिकाप्तिः कथं स्यादिति गाथा द्वादशाह-'भावे'। भावे खओवसमिए, दुवालसंगपि होइ सुयनाणं। केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥१०४॥ ____ भावे क्षायोपशमिके भावे सति द्वादशाङ्गं अपिशब्दान्मत्यवधिमनोज्ञानानि, सामायिकचतुष्कं च स्यात, कैवल्यं घातिकर्मवियोगस्तेन ज्ञानं तस्य लाभः नान्यत्र किन्तु कषायाणां क्षये एव क्षायिके भावे इति ॥ १०४ ॥'अट्ठ'
Jain Education Inter!
For Private & Personal use only
|www.jainelibrary.org