________________
आवश्यकनियुक्ति दीपिका
चरणगुणश्रेष्ठता ॥
बुडति ॥ ९७॥'सुबक'
सुबहुंपि सुयमहीयं किं काही ? चरणविप्पहीणस्स ।
अंधस्स जह पलित्ता, दीवसयसहस्सकोडीवि ॥ ९८॥ सुबह्वपि श्रुतमधीतं चरणगुणहीनस्य किं करिष्यति यथा अन्धस्य दीपशतसहस्रकोट्यपि पलित्ता' प्रदीप्ता किं करिष्यति ॥ ९९ ॥'अप्पं | अप्पपि सुयमहीयं, पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो, सचक्खुअस्सा पयासेइ ॥१९॥ अल्पमपि श्रुतं सचक्षुषः, प्राकृतत्वादाकारः ॥ ९९ ॥ ' जहा'
जहा खरो चंदणभारवाही, भारस्स भागी नहु चंदणस्स।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी नहु सोग्गईए ॥१०॥ खुरेवार्थे ज्ञानस्य भागी ज्ञानपाठनाद्युत्थक्लेशभागी, न तु सुगतेः॥ १०० ॥ ' हयं' छा हयं नाणं कियाहीणं, हया अन्नाणओ किया। पांसतो पंगुलो दबो, धावमाणो अ अंधओ॥१०१॥
स्पष्टा ॥ १०१॥ ततः 'संजो'
Jain Education Inter
For Private & Personal Use Only
www.jainelibrary.org