________________
आवश्यकता नियुक्तिदीपिका ॥
स्थविरस्तुतिः॥
येषां अयं अनुयोगः प्रचरति प्रवर्तते, बहुनगरेषु निर्गतं प्रसृतं यशो येषां तान्वन्दे । यतो द्वादशवर्षदुर्भिक्षे 'भत्तट्टफिडियमुणीणं सुयं पण], सुभिरके जाए समुदाए मिलए खंदिलायरियपमुहसंघेण जो संभरइ ति संघटितं कालियसुर्य, जम्हा एवं महुराए कयंति माहुरी वायणा भन्नइ, एगे भणंति सुर्य न नहुँ अणुओगधरा विनट्ठा एगो खंदिलायरिओ धरेइ' । | भक्तार्थ स्थानेभ्यो गुरुभ्यश्च भ्रष्टानां मुनीनां श्रुतं प्रणष्टं ॥ ३७॥ तत्तो'तत्तो हिमवन्तमहंतविकमे धिइपरकममणंते । सज्झायमणंतधरे, हिमवंते वंदिमो सिरसा ॥३८॥ ___ तत् शिष्यान् हिमवत इव महान् विक्रमो विहारः प्रभूतक्षेत्रव्याप्तिरूपो येषां तान् हिमवन्महाविक्रमान्, ‘धिइपरकममणंतेत्ति अनंतधृतिपराक्रमान् मकारोऽलाक्षणिकः, पराक्रमः कर्मारीणां जयार्थ, अनंतस्त्राध्यायधरान् , अनन्तत्वं अर्थतो ज्ञेयं, जीवान्त्यादिज्ञानात् , हिमवतः सूरीन् वन्दामहे ।। ३८ ॥ पुनर्हिमवत्स्तुतिमाह-'कालि'कालियसुय अणुओगस्स, धारए धारए य पुवाणं । हिमवंतखमासमणे, वंदे णागज्जुणायरिए ।३९। ____ कालिकश्रुतानुयोगस्य धारकान् हिमवतो वन्दे, तत् शिष्यान् नागार्जुनान् वन्दे ॥ ३९ ॥ 'मिउ'मिउमद्दवसंपन्ने, अणुपुव्वी वायगत्तणं पत्ते । ओहसुयसमायारे, नागज्जुणवायए वंदे ॥४०॥ ____ मृदून मधुरवाग्भिर्मार्दवोपलक्षितत्वात् , क्षान्त्यादिभिरपि संपन्नान् आनुपूर्व्या वयापर्याययोः परिपाट्या वाचकत्वं प्राप्तान् , ओघश्रुतं उत्सर्गमार्गयुतं तत्समाचरंति इति ओघश्रुतसमाचरकान् ॥ ४०॥ 'गोविं' 'तत्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.