SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ गोविंदाणं पि नमो अणुओगो विउलधारिणिं दाणं । निच्चं खंतिजुयाणं परूवणे दुल्लभिंदाणं ॥ ४१ ॥ तत्तो य भूयदिन्नं निच्चं तव संजमे अनिविणं । पंडियजणसम्माणं वंदामि संजमविहिण्णु ॥ ४२ ॥ एतद् गाथाद्वयं वृतौ नास्ति । गोविन्दाचार्येभ्योऽपि नमोऽस्तु अनुयोगेऽर्थकथने विपुला धारणा स्मृतिः येषां ते विपुलधारणाः तेषु, इन्द्रेभ्यः नित्यं शान्तिप्रधानादया येषु तेभ्यः, सम्यगर्थप्ररूपणे इन्द्राणामपि दुर्लभेभ्यः, ततो भूतदिनं | वन्दे तपःप्रधाने संयमेऽनिर्विण्णं खेदरहितं पण्डितजनसन्मान्यं संयमविधिज्ञं । गोविन्दाचार्यो युगप्रधानोऽपि शिष्यक्रमाभावात वृतौ न उक्तः॥४१-४२॥ 'वर'-- वरकणगतवियचंपग, विमउलवरकमलगब्भसरिवन्ने । भविअजणहिययदइए, दयागुणविसारए धीरे ॥ ४३ ॥ वरं तप्तकनकं चंपकं चम्पकपुष्पं, विमुकुलं फुल्लं वरं कमलं हेमकमलं तद्गर्भः कर्णिका तैः सदृशवर्णान् पीतवर्णान् भविकजनानां हृदयेषु दयितानभीष्टान् दयागुणे विशारदान् ।। ४३ ॥ 'अड्ड' Jain Education internet For Private & Personal Use Only w ww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy