SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥८ ॥ आवश्यक-1 अड्डभरहप्पहाणे, बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे, नाइलकुलवंसनंदिकरे ॥ I स्थविर, नियुक्ति ___ अर्धभरते प्रभाणं इति प्रभा येषां तान् अर्धभरतप्रभाणान् , 'सुमुणिय'त्ति प्राकृतत्वात् व्यत्ययः सुष्ठु मुणितेन विज्ञातेन स्वतः ।। दीपिका ॥ बहुविधस्वाध्यायेन प्रधानान् अनुयोजिता वैयावृत्ये वरवृषभाः सुसाधवो यैः यद्वाऽनुयोगिकेष्वनुयोगधरेषु वरवृषमान् धौरेय तुल्यान् , नागेन्द्रकुलस्थितमुनिवंशस्य नन्दिकरान् वृद्धिकरान् ॥ ४४ ।। 'जग'IY| जगभूयहिअपगन्भे, वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे, सीसे नागज्जुणरिसीणं ॥४५॥ जगद्भूतहितप्रगल्भान् भूतदिन्नाचार्यान् भवभयव्यछेदकरान् नागार्जुनऋषीणां शिष्यान् वन्दे ॥ ४५ ॥ 'सुमु'। सुमुणियनिच्चानिच्चं, सुमुणियसुत्तत्थधारयं वंदे । सम्भावुब्भावणया तत्थं लोहिच्चणामाणं ॥४६॥ ___ सुज्ञातं नित्यानित्यमिति स्याद्वादमयं वस्तु येन, सुज्ञातसूत्रार्थधारकान्, प्राकृतत्वाद् वचनव्यत्ययः, लोहित्यं वन्दे || सतां विद्यमानानां भावानां उद्भावनायां प्रकाशनायां तथ्यं सत्यं ।। ४६ ।। 'अत्थ' अत्थमहत्थक्खाणिं, सुसमणवक्खाणकहणनिव्वाणि । पयईइ महुरवाणिं, पयओ पणमामि दूसगणिं ॥ ४७ ।। अर्थाः संक्षेपतः महार्थास्तु सविस्तराः तेषां खानि, सुश्रमणानां सुशास्त्रार्थव्याख्याने पृष्टाऽर्थ कथने च 'निवाणि' ति ॥ ८ ॥ Jain Education Interne For Private & Personal use only Howw.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy