________________
IE
नियुक्तिदीपिका ॥
वैनयिकी
बुद्धौ दृष्टान्ताः॥
॥१८॥
| हाशयं ज्ञापितो यथा-शुष्कायामपि शाटिकायां शीता शाटिका, कोऽर्थः अस्मपिता त्वां प्रति शीतो विरक्त इति । तृणं द्वाराभिमुखं कृत्वा दीर्घ च तृणं पलायते दीर्घः पन्थेति, क्रौञ्चो जीवोऽग्रे स्नानान्ते मङ्गलार्थमारात्रिकवत्प्रदक्षिणय्योत्तार्यते । तदा त्वपसव्येन संहारेणोत्तारितः तव संहार इति स क्षेमेण नष्टः १३ । नीबोदके-काचित्प्रोषितपतिकोपपतिमानाय्य नखकल्पनादि तस्याकारयत् , स रात्रौ नीवाम्बु पीत्वा मृतस्तया त्यक्तोऽमात्येन तु नवक्षालितपदोऽयमिति सर्वनापितान् पृष्ट्वोदन्तं ज्ञात्वा कथं मृत इति पृष्टा स्त्री जगौ नीबोदकात् , मन्त्री नीत्रेऽहिरस्तीत्याचख्यो दृष्टश्च १४ । 'गोणे घोडगे' त्यादि कथा-कोऽप्यपुण्यो मित्राद् वृषौ याचित्वा सोऽयं दातुमागात्तस्य च दृष्टौ वाटके बध्वाऽगात् । निशि वृषौ चौरहतौ मित्रे च याचिते सोऽवक त्वद्दष्टौ बद्धौ को मद्दोषस्तयोर्विवदतोर्यातोरश्वपातितेन केनाप्यपुण्योऽभाणि-अश्वं वालय । तेन मर्माहतोऽश्वो मृतोऽश्वे सोऽपि तस्य विलग्नस्त्रयोपि सह राजधान्यां यान्तो निशि क्वापि वटाधः स्थिताः, अपुण्यो मुमूर्षुटुंशाखातः पाशे त्रुटितेऽधः सुप्तनटोद्धं पपात, मृतो नटस्तच्छिष्यास्तस्य विलग्नाः, प्रातः सर्वैमन्त्री स्वरूपं ज्ञापितः, मन्त्र्यपुण्ये कृपां कृत्वोचे अयं वृषौ दाता परं येन तौ बध्यमानौ दृष्टौ सोऽक्षणी दत्तां, अश्वेशो जिह्वां, नटस्यैकः शिष्योऽस्मिन् वटाधः सुप्ते उल्लम्ब्य पततु, ततस्तं त्यक्त्वा नष्टाः १४ । अत्र कथा सुगुरूपदेशजत्वाद्वैनयिकीधीः ।। ९३९ । उक्ता वैनयिकी, अथ कार्मिकी 'उव' उवओगदिवसारा, कम्मपसंगपरिघोलणविसाला। साहुकारफलवई, कम्मसमुत्था हवइ बुद्धी ॥९४०॥
उपयोगः कर्मणि मनोनिवेशस्तेन दृष्टसारा लब्धतत्वा, कर्मणि प्रसङ्गोऽभ्यासः परिघोलनं विचारस्ताभ्यां विशाला, सुष्टु कृतमिति साधुकारस्तेन फलवती ॥ ९४० ।। दृष्टान्ताः 'हेर'
॥१८॥
Jain Education Intern
For Private & Personal Use Only
Twww.jainelibrary.org