________________
आवश्यकनियुक्तिदीपिका
लोकनिक्षेपाः॥
१२१९॥
सुत्तप्फासियनिज्जुत्ति नया य समगं तु वच्चंति । १।' सूत्रं, सूत्रानुगमः, सूत्रालापककृतश्च निक्षेपः, सूत्रस्पर्शिकनियुक्तिनयाश्च समकमेव ब्रजन्ति चलन्तीत्यर्थः । एषां विषयविभागः पुनरेवं 'होइ कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविणियोग।१। सुत्तप्फासियनिज्जुत्तिनियोगो सेसओ पयत्थादी । पायं सो च्चिय नेगमनयाइमयगोयरो भणिओ । २।' श्रुतानुगमः सपदच्छेदं पदविच्छेदसहितं श्रुतं उक्त्वा कृतार्थो भवति । सूत्रालापकस्य न्यासो निक्षेपः नामादिन्यासस्य विनियोग व्यापारं कृत्वा कृतार्थः स्यात् । शेषं पदार्थादिः पदार्थपदविग्रहादिः सूत्रस्पर्शिनियुक्तेर्नियोगो व्यापारः स्यात् । स एव प्रायो नैगमनयादीनां मतस्य गोचरः। सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चार्यलोगस्सुज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥ सूत्रम् ____ 'लोगस्सुञ्जोयगरे' इत्यादि-लोकस्योद्योतकरान् , धर्मप्रधानं तीर्थं कुर्वन्तीति धर्मतीर्थकरान् , जिनान् रागद्वेषजेतॄन् , अर्हतः कीर्तयिष्यामि-नामभिः स्तोष्ये, चतुर्विंशतिमपि केवलिनः ॥ १॥ अत्र नियुक्तिः ' णाम' णाम ठवणो दविएं, खिंते काले भवे अभावे ।पज्जवलोगेअतहा, अविहो लोगणिक्खेवो॥१०६४॥ ___ लोक्यते बुद्ध्यते तैस्तैः पर्यायैरिति लोकः, सोऽष्टधा नामलोक इत्यादिः पर्यवलोकान्तः ॥१०६४॥ भाष्यकृद् द्रव्यादिलोकान् व्याख्याति 'जीव'. जीवमजीवे रूवमरूवी, सपएसमप्पएसे अ। जाणाहि दवलोग, णिच्चमाणिञ्चं च जं दत्वं ॥ १९६ ॥
२१९॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org.