________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥२२९॥
Jain Education Inter
औद० औप०
१
औद० क्षायो० २
औद०
क्षायि० ३
औद० पारि० *
औप० क्षायो० ५ औप० क्षायि० ६ औप० पारि० क्षायो० क्षायि० ८ क्षायो० पारि० ९ क्षायि० पारि० १० द्विसयोगे १०
6 ू
औद०
औद०
औप० क्षायो०
औप० क्षायि०
औद० औप० पारि०
औद०
क्षायो० क्षायि०
औद० क्षायो० पारि०
१
२
३
ا
७
औद० क्षायि० पारि० ६ औप० क्षायो० क्षायि० औप० क्षायो० पारि० औप० क्षायि० पारि० क्षायो० क्षायि० पारि० १० त्रिसंयोगे १०
८ ९
औद० औप०
क्षायो० क्षायि० १ क्षायो० पारि० २
औद०
औप०
क्षायि० पारि० ३
औद० औप० औद० क्षायो० क्षायि० पारि० ४ औप० क्षायो० क्षायि० पारि० चतुर्योगे ५
औद० औप० क्षायो० क्षायि० पारि० पंचयोगे १ एवं २६
तेषु क्षायिकपारि० इति भङ्गः सिद्धस्य, औद० क्षायिक पारि०, औद० क्षायो० पारि० एतौ भङ्गौ स्तः, एकः केवलिनः एकः छद्मस्थस्य । औद० औप० क्षायो० पारि०१, औद० क्षायो० क्षायि० पारि०१, एतौ छद्मस्थस्य, पञ्चयोगे १ छद्मस्थस्य । एवं षड्भङ्गा अविरुद्धास्तेषु गतिचतुष्के ३ स्युः यथा त्रियोगछद्मस्थस्य एको भङ्गः, चतुर्योगे द्वौ भङ्गौ, पते त्रयो गतिचतुष्केन गुणिताः १२ ।
For Private & Personal Use Only
भावलोके
भङ्गाः ॥
॥२२९॥
www.jainelibrary.org