SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका ॥ ॥२२९॥ Jain Education Inter औद० औप० १ औद० क्षायो० २ औद० क्षायि० ३ औद० पारि० * औप० क्षायो० ५ औप० क्षायि० ६ औप० पारि० क्षायो० क्षायि० ८ क्षायो० पारि० ९ क्षायि० पारि० १० द्विसयोगे १० 6 ू औद० औद० औप० क्षायो० औप० क्षायि० औद० औप० पारि० औद० क्षायो० क्षायि० औद० क्षायो० पारि० १ २ ३ ا ७ औद० क्षायि० पारि० ६ औप० क्षायो० क्षायि० औप० क्षायो० पारि० औप० क्षायि० पारि० क्षायो० क्षायि० पारि० १० त्रिसंयोगे १० ८ ९ औद० औप० क्षायो० क्षायि० १ क्षायो० पारि० २ औद० औप० क्षायि० पारि० ३ औद० औप० औद० क्षायो० क्षायि० पारि० ४ औप० क्षायो० क्षायि० पारि० चतुर्योगे ५ औद० औप० क्षायो० क्षायि० पारि० पंचयोगे १ एवं २६ तेषु क्षायिकपारि० इति भङ्गः सिद्धस्य, औद० क्षायिक पारि०, औद० क्षायो० पारि० एतौ भङ्गौ स्तः, एकः केवलिनः एकः छद्मस्थस्य । औद० औप० क्षायो० पारि०१, औद० क्षायो० क्षायि० पारि०१, एतौ छद्मस्थस्य, पञ्चयोगे १ छद्मस्थस्य । एवं षड्भङ्गा अविरुद्धास्तेषु गतिचतुष्के ३ स्युः यथा त्रियोगछद्मस्थस्य एको भङ्गः, चतुर्योगे द्वौ भङ्गौ, पते त्रयो गतिचतुष्केन गुणिताः १२ । For Private & Personal Use Only भावलोके भङ्गाः ॥ ॥२२९॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy