SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ किंसामायिकमितिद्वारम् ॥ आवश्यक- द्रव्याणि, नकारस्योभयत्रापि सम्बन्धः ततो न कारणत्वं कार्यत्वं वा द्रव्याणां अतस्तेषामभावः । यद्वा 'द्रध्यप्रभवा न नियुक्ति गुणाः किन्तु गुणप्रभवानि द्रव्याणि' पूर्वापरीभावेनोत्पन्नगुणेषु द्रव्यत्वारोपादतो गुण एव सामायिकं ॥ ७९४ ॥ पुनदीपिका ॥ द्रव्यनयः 'जंज' IN जं जं जे जे भावे, परिणमइ पओगवीससा दत्वं । तं तह जाणेइ जिणो, अपज्जवे जाणणा णत्थि॥७९५॥ ॥१५॥ । यद् यद् द्रव्यं यान् यान् भावान् प्रयोगात् व्यापाराद् घटादीन् विश्रसातः स्वभावतो वाऽभ्रादीन् परिणमति प्रतिपद्यते तद्रव्यमेवोत्प्रेक्षितपर्यायमुत्फणविफणादिपर्याययुक सर्पद्रव्यवत । तथाप्रकारं जिनो जानाति । अपर्याये निराकारे तु ज्ञानं नास्त्यत आत्मैव सामायिकं । नन्वेवं, उभयमते सति किं तवमित्येषैव गाथा तत्वतो व्याख्यायते ॥ ७९५ ॥ जं जं जे जे भावे, परिणमइ पओगवीससा दवं।तं तह जाणाइ जिणो, अपज्जवे जाणणा नत्थि ॥७९६॥ यद् यद् द्रव्यं यान् यान् भवान् प्रयोगविस्रसाभ्यां परिणमति तत्तथापरिणाममेवाहन्वेच्यऽपर्याये परिक्षा नास्तीति पर्यायविशिष्टं द्रव्यं प्रमाणमतः साम्ययुक्त आत्मा सामायिकमिति तत्त्वं ॥ ७९६ ॥ गतं किं सामायिक इति द्वा० १३ । अथ | कतिविधं सामायिकं द्वा० १४ 'सामा' । सामाइयं च तिविहं, सम्मत्त सुयं तहा चरित्तं च। दुविहं चेव चरितं, अगारमणगारियं चेव ॥७९७॥ ॥१५०॥ Jan Education International For Private & Personal Use Only www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy