________________
श्रावकजना एव सुस्वरतयाऽऽसक्ततया च जिनगुणगायित्वेन मधुकर्य इव ताभिः परिवृतस्य, जिन एव सूरः सूर्य: तस्य देशनारूपेण तेजसा बुद्धस्य संघपद्मस्य, भद्रं, श्रमणानां गण एव सहस्रं पत्राणां यस्मिन् तस्य ॥ ८ ॥ तव'
तवसंजममयलंछण, अकिरियराहुमुहदुद्धरिस निच्चं ।
जय संघचंद ! निम्मलसम्मतविसुद्धजोण्डागा! ॥९॥ तपःप्रधानः संयम एव मृगरूपं लाञ्छनं यस्य तस्यावानम् , अक्रिया नास्तिका एव राहुमुखानि तैः दुधृष्य अनभिभवनीय ! हे सङ्घचन्द्र ! नित्यं जय, निर्मलं निरतिचारं सम्यक्त्वमेव विशुद्धाऽभ्रादिमुक्ता ज्योत्स्ना यस्य तस्य आह्वानं हे सम्पत्वविशुद्धज्योत्स्नाक! ॥९॥ 'पर'परतित्थियगहपहनासगस्स, तवतेयदित्तलेस्स । नाणुज्जोयस्स जए, भदं दमसंघसूरस्स ॥१०॥ ___ परतीर्थिका एव ग्रहाः तेषां प्रभाया नाशकस्य, तपस्तेज एव दीप्ता लेश्या प्रभा यस्य, ज्ञानमेव उद्योतो यस्य तस्य, 'जए' जगति, दमः शमस्तत्प्रधानः संघ एव सूर्यः तस्य भद्रं अस्तु ॥ १० ॥ भई'भदं धिइवेलापरिगयस्स, सज्झायजोगमगरस्स । अक्खोहस्स भगवओ, संघसमुद्दस्स रुंदस्स ।११।
धृतिः चारित्रोत्साहः सैव वेला जलवृद्धिः तस्य । परिगतस्य व्याप्तस्य, स्वाध्याययोग एव कर्मदारणकृत् (कृत्त्वात् ) मकरो यत्र तस्य, अक्षोभस्य, भगवतो महात्म्यवतः, संघसमुद्रस्य 'रुदस्स' विस्तीर्णस्य भद्रं ॥ ११॥ 'सम्म'
Jain Education Interne
For Private & Personal use only
www.jainelibrary.org