________________
आवश्यक- नियुक्ति- दीपिका ॥
श्रुतज्ञानप्रकृतयः॥
॥१६॥
प्रकृतीरपि यथाक्रमं वक्ष्ये ॥ १६ ॥ 'पत्ते'पत्तेयमक्खराई, अक्खरसंजोग जत्तिया लोए । एवइया पयडीओ, सुयनाणे होंति नायवा ॥१७॥
प्रत्येकं इति एकैकशोऽक्षराण्यनेकधा यथा सानुनासिकसविसर्गकेवलमेदात्रिधाऽकारः, सोऽपि इस्वदीर्घभेदाद् द्विधा ततोऽप्युदात्तानुदात्तस्वरितभेदात्रिधैवं भेदा अष्टादश, एवमिकारादिषु, तथा लोके यावन्तोऽक्षराणां संयोगा व्यादयः सन्ति यथा घटः पट इति व्याघ्रोहस्तीत्येवमादयः, एते चानन्ता एकैकश्चानन्तपर्यायः, स्वपरपर्यायापेक्षया | ननु संख्येयानामकारादीनां कथमनन्ताः संयोगाः ? उच्यते वाच्यस्य पुदलास्तिकायादेरनन्तत्वादभिन्नत्वाच्च वाच्य भेदे च वाचकभेदसिद्ध्याऽनन्तसंयोगसिद्धिः वाच्यभेदानन्त्यं च यथा परमाणुर्यावदनन्तप्रादेशिक इत्यादि, इह वाच्यं अर्थो वाचकः शब्दः ॥ १७ ॥ 'कत्तो'| कत्तो मे वण्णेउं सत्ती, सुयनाणसवपयडीओ ?। चउदसविहनिक्खेवं, सुयनाणे आवि वोच्छामि ॥ व कुतो मे श्रुतज्ञानसर्वप्रकृतीवर्णयितुं शक्तिः ? ततश्चतुर्दशविधं निक्षेपं विन्यासं 'सुय' श्रुतज्ञानविषये चशद्धादज्ञानविषये अपेरक्षरानक्षररूपोभयश्रुतविषये वक्ष्ये ॥ १८ ॥ 'अक्ख'
अक्खर सपणी सम्मं, साईयं खलु सपज्जवसि च । गमियं अंगपविटुं, सत्तवि एए सपडिवक्खा ॥ १९ ॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org