________________
Jain Education In
जम्बूद्वीपे विदेहे पुष्कलावतीविजये पुण्डरीकियां महापद्मो राजा प्रव्रज्य चतुर्दशपूर्वी मासानशनेन महाशुक्रे गत्वा तेतलिपुरि कनकरथराजमन्त्रितेतलिपुत्रस्तेतलिसुतोऽभूत् । स स्वर्णकृच्छ्रेष्ठिपुत्रीं पोट्टिलां सौधस्थां याचित्वा परिणिन्ये | राजा भोगलौल्यात् पुत्रान् व्यंगयति । राझ्या तेतलिसुत ! एकं पुत्रं रक्षेत्युक्तो राज्ञीपुत्रं पोट्टिलासुतां सार्द्धं प्रसूतां, मन्त्रिणा व्यत्ययः कृतः । अन्यदा पोट्टिला मन्त्रिणोऽनिष्टा जाता रन्धनाय नियोजिता साध्व्यावायाते मन्त्रिवश्यार्थे पृच्छन्ती धर्म बोधिता । अन्यदा मन्त्री पृष्टो दीक्षायै स्वर्गतयाऽहं बोध्ये इति जगौ । तया प्रपन्नं तस्यानुमत्या प्रव्रज्य स्वर्गता । राज्ञि मृते मन्त्रिणा पालितः कनकध्वजो राजा जातः । सोऽमात्यभक्तोऽभूत् पोट्टिलादेवो मन्त्रिणं बोधियति स न बुध्यते अन्यदा सुरेणामात्योपरि राजा विपरिणामितस्ततोऽमात्ये भिया बहिर्निगते सर्वो लोको विपरिणामितः । ततो मन्त्रिणा मृत्यवे विषकंकासिपाशाग्निकूपपाताद्यं सेवितं तद्देवेन विफलीचक्रे । ततो वने व्रजतोऽग्रे गर्ता, पृष्ठे हस्ती तमः शरवृष्टिश्च ततो भीतः पोडिलां स्मरन् देवेनोक्तो दुःखौषधं दीक्षां लाहीति ततो जातिस्मृत्या प्रबुद्धोऽवदन् नृपं शमय, मा रुष्टो दीक्षित इत्यस्तु ततः सर्वो जन उपशान्तोऽन्वेष्टुं प्रवृत्तः राजाऽऽगत्यामात्यं क्षामयित्वा महद्धर्ज्या प्रावेशयत् ततो विमानेनारुह्य दीक्षितः । अथ गाथार्थ:प्रमदवनेऽशोकतले प्रागधीत चतुर्दशपूर्वाणि स्मरन् प्रत्यक्षानि च जीवाजीवान् पुण्यपापं च दृष्ट्वा सावद्ययोगाः प्रत्याख्याताः केवली जातः, व्यन्तरैर्महः कृतः, राजा श्राद्धो जातः ऋषिस्तेतलीयाध्ययनं जगौ ॥ ८८० ।। द्वा० ८ । मूलद्वा० २६ । इत्युपोद्घातनिर्युक्तिः समाप्ता । 9
२९
For Private & Personal Use Only
परिज्ञाद्वारे तेतलिसुतदृष्टान्तः ॥
www.jainelibrary.org