SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ जिनगणभृत्स्थविरावलीभेदात् त्रिधाऽऽवलिका आह ॥ 'उसमें' 'विमल' उसभं अजियं संभवमभिनंदण, सुमइ सुप्पभ सुपासं । ससिपुप्फदंत सीयल, सिजंसं वासुपुजं च ॥ २० ॥ विमलमणंतय धम्म, सन्ति कुंथु अरं च मल्लिं च । मुनिसुवय नमि नमि, पासं तह वद्धमाणं च ॥ ___ सुप्रभेति पद्मप्रभः, ससिपुष्पदन्तेति चन्द्रप्रभं सुविधिं 'अणंतय' इति अनन्तजित्शब्दो अनन्तजिनवाची ॥ २१ ॥ | 'पढमिथ' 'मंडिअ'पढमित्थ इंदर्भूई, बीए पुण होइ अग्गिभूइत्ति । तइए य वाउ ई, तओ वियत्ते सुहम्मे य ॥२२॥ मंडिअमोरियपुत्ते, अकंपिए चेव अयलभाया य । मेअज्जे य पहासे, गणहरा हुति वीरस्स ॥२३॥ __ व्यक्तः सुधर्मा मण्डितपुत्रो मौर्यपुत्रः ॥ २२-२३ ॥ सम्प्रति श्रीवीरशासनं विजयते अतः तदेव स्तौति ॥ 'निव्वुइ' निव्वुइपहसासणयं, जयइ सया सवभावदेसणयं । कुसमयमयनासणयं, जिणिंदवरवीरसासणयं ॥ २४ ॥ For Private & Personal Use Only Talww.jainelibrary.org Jain Education Internelle
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy