SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अर्हत्स्तुतिः आवश्यक- यत्र तम् ॥ १६ ॥ 'नाण'नियुक्ति-12 नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ, संघमहामंदरगिरिस्स ॥१७॥ दीपिका ___ ज्ञानवराणि मत्यादीनि तेषु रत्नं केवलज्ञानं तदेव दीप्यमानं सर्वार्थप्रकाशकत्वात् , कान्ता जगन्मनोहारित्वात् विमला तदावरणकर्मक्षयात् वैडूर्यचूला यस्य तं ज्ञानवररत्नदीप्यमानकान्तविमलवैडूर्यचूलम् । विनयेन प्रणतः सङ्घ महान्तं सर्वोत्तम मन्दरगिरिं ॥ १७ ॥ 'गुण' 'नगररह'गुणरयणुज्जलकडअं, सीलसुगंधितवमंडिउद्देसं । वंदामि विणयपणओ, संघमहामंदरगिरिस्स ।१८। नगररहचक्कपउमे, चंडे सूरे समुद्दमेरुमि । जो उवमिज्जइ सययं, तं संघगुणायरं वंदे ॥ १९ ॥ गाथे वृत्तौ न, आधा मेरोः सर्वविशेषणोक्त्यै, द्वितीया तु उपमासंग्रहाय, तत्र-गुणा एव रत्नमय उज्वल कटको मेखला यस्य, शीलेन परिमलेन सुगन्धं तपसा बनेन मण्डिता उद्देशाः पार्श्वदेशा यस्य द्वादशाङ्गश्रुतशिखरं, सङ्घमहामन्दरम् ।। १८ ॥ यः सङ्घो नगरचक्ररथपद्मचन्द्रसूर्यसमुद्रमेरुभिः क्रमेण भव्यलोकनिवासात् , पापोच्छेदित्वात् , सन्मार्गयायित्वात, लोकमध्यवर्तित्वेऽपि लोकधर्मासंश्लेषतः, सौम्यत्वात् , प्रकाशकत्वात् , गंभीरत्वात् , सदास्थिरत्वात् उपमीयते, अहं सततं तं संघ गुणाकरं वन्दे । रथचक्रइति व्यत्ययः प्राकृतत्वात् । मेरुमि इति विभक्तिव्यत्ययश्च ।। अथ Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy