________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१५७॥
Jain Education Interach
सर्वेषु समचतुरस्रादिसंस्थानेषु चत्वारि सामायिकानि, द्वा० २२ । ' एमेव ' संहननेषु वज्रऋषभादिष्वेवमेव, द्वा० २३ । 'उक्को०' उत्कृष्टं जघन्यं च शरीरमानं उच्चत्वं वर्जयित्वा मनुजश्चत्वार्यपि लभते प्रपद्यते । उत्कृष्टे जघन्ये च माने सम्यक्त्वश्रुते एव तत्र मनुष्याणां उत्कृष्टो देहस्त्रिगव्यूती, जघन्यो हस्तः स्यात् । तिरश्वामप्येवं किन्तु मध्यममाने सामायिकत्रयं द्वेधापि स्यात्, तिरश्चामुत्कृष्टो देहः षड्गव्यूती, जघन्योऽङ्गुलासङ्घयभागः ॥ ८२२ ॥ उक्तं मानद्वा० २४, अथ लेश्याद्वा० २५ 'सम्म' सम्मत्तसुयं सव्वासु, लहइ सुद्धासु तीसु य चरितं । पुव पडिवण्णगो, पुण अण्णयरीए उ लेसाए ॥ ८२३॥
सम्यक्त्वश्रुते सर्वासु लेश्यासु लभते । शुद्धासु तिसृष्विति तेजोलेश्याद्यासु तिसृष्वेव चारित्रं देशसर्वविरतिरूपं । तथा सर्व सामायिकानां पूर्वप्रपन्नः पुनरन्यतरस्यां लेश्यायां स्यात् । ननु मतिज्ञानसत्पदप्ररूपणायां शुद्धासु तिसृषु सम्यक्त्वश्रुते प्रपद्यमान उक्तोऽत्र सर्वास्विति किं ? उच्यते तत्र कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्यां आश्रित्यासावुक्त इह त्ववस्थित कृष्णादिद्रव्यरूपां द्रव्यलेश्यामाश्रित्येत्यदोषः, यतः नृतिरश्चां द्रव्यलेश्या भावलेश्या च प्रत्यन्तर्मुहूर्त्त - मन्यान्या स्यादतस्तेषां द्रव्यतो भावतश्च विशुद्धलेश्यास्वेव सम्यक्त्वादिलाभः स्यान्नारकामराणां चानुभावतः शुद्धलेश्यात्रये । द्रव्यतोऽवस्थितलेश्याषट्कान्यतरलेश्यायामपि सम्यक्त्वाद्याप्तिः स्यादेव यतस्तेषां 'काऊ काऊ तह काउनील' इत्याद्यागमे या लेश्या उच्यन्ते ता आजीवितान्तं स्थिता एव न परावर्त्तन्ते । भावलेश्या तु परावृच्या कदाचित्कापि स्यात्, तत्र सत्यामपि कृष्णादिलेश्यायां नद्युपलवृत्तत्वन्यायेन कदाचित् शुभोदयेन शुक्लाद्यन्यतरशुद्धलेश्यार्हद्रव्याण्याक्षिप्यन्ते । न च तैः कृष्णादिलेश्या सर्वथा स्वरूपं त्यजति किन्तु तदाकारमात्रं, तत्प्रतिबिम्बमात्रं वाऽऽश्रयति, यथारिष्टरत्नं शङ्खादिप्रतिबिम्बे
For Private & Personal Use Only
क्व किं सामायिकमतिद्वारे संस्थानादिद्वाराणि ॥
॥१५७॥
www.jainelibrary.org