SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ॥ ८२३ ॥ लेश्याद्वा० २५ । अथ परिणामद्वा० वड्डे' क्व किं IN वहुंते परिणामे, पडिवज्जइ सो चउण्हमण्णयरं। एमेवऽवट्टियंमिवि, हायंति न किंचि पडिवजे ॥८२४॥ | सामायिक____ चतुर्णामन्यतरत् शुभशुभतरपरिणामे च वर्द्धमानेऽवस्थिते च प्रपद्यते, 'हायन्ति' हीयमाने न प्रपद्यते । पूर्वप्रपन्नाः सर्वत्र | मितिद्वारे | सन्ति । चूर्णौ तु उपयोगद्वारेऽनाकारोपयोगे परिणामद्वारेऽवस्थितपरिणामे च सर्वेषां पूर्वप्रपन्न एवेति ॥ ८२४ ॥ परिणाम परिणामादि द्वा० २६ । वेदनासमुद्घातकर्मद्वारद्वयमाह 'दुवि' द्वाराणि ॥ दुविहाए वेयणाए, पडिवज्जइ सो चउण्हमण्णयरं। असमोहओऽवि एमेव, पुवपडिवण्णए भयणा॥ द्विविधायां सातासातरूपायां वेदनायां, असमवहतः समुद्घातरहितोऽप्येवमेव वेदनावञ्चतुर्णा पूर्वप्रपन्नः प्रपद्यमानश्च स्यात् । तथा पूर्वप्रपन्ने भजना समर्थनाऽस्त्येवेति कार्या । द्वा० २८ । समवहतः समुद्घातवान् , तत्र सं इति केवलज्ञानवेदनादिभिः सहकभावेनात्मना वेदनीयादिकाणूनां कालान्तरानुभावार्हाणां उदीरणाकरणेनाऽऽकृष्योदये प्रक्षिप्य, उत् प्रावल्येन हननं समुद्घातः । स सप्तधा, तत्र सप्तमः केवलिसमुद्घातोऽग्रे वक्ष्यते । तत्र च सम्यक्त्वचारित्ररूपसामायिकद्वयस्य पूर्वप्रपन्नः स्यानान्यः । तथा वेदनया सवेदनीयोदयजनितया पीडया हेतुभूतया समुद्घातो वेदनाससुद्धातः । वेदनाकरालितो ह्याकुलीभूतो जीवः स्वप्रदेशाननन्तानन्तकर्मस्कन्धवेष्टितान् शरीराबहिरपि प्रक्षिपति । तैश्च प्रदेशैर्जठरमुखबावादिशुषिराणि कर्णस्कन्धाधन्तरालानि च पूर्याऽऽयामतो विस्तरतश्च शरीरमा क्षेत्रमभिव्याप्यान्तर्मुहूर्त यावत्तिष्ठति, तस्मिंश्चान्तर्मुहूर्ते प्रभूतासातवेद www For Private & Personal Use Only b Jain Education rary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy