SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ।। ॥२०३॥ Jain Education Intern पश्चिमार्गे नागं, शुक्लप्रतिपद्दिने किंस्तुघ्नं रात्रौ तु बवं इत्यादि, करणं च तिथेरर्द्ध स्यात् । एषां ज्ञानोपायः - ' परकतिहिओ दुगुणिय, दुरूवीणाय सुकपरकंमि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं । ३ । पक्षतिथयो द्विगुणिताः कार्याः, ततथेच्छुक्लपक्षः स्यात्तदा द्विरूपहीनाः कार्याः । ततः सप्तभिर्हते दैवसिकं करणं स्यात्तचैवं रूपाधिकं रात्रौ स्यात् । तत्र पक्षतिथिर्यथाऽद्य तृतीया ३, सा द्विगुणा जाता ६, सापि शुक्लपक्षे द्विरूपहीना जाता ४, सप्तभिश्वात्र भागो न पूर्यतेऽतो लब्धं तृतीया दिने चतुर्थ तैतिल करणं, रात्रौ तु रूपाधिकत्वे गरादि । कृष्णपक्षे तु द्विरूपहीनत्वाभावात् षष्ठं वणिक, रात्रौ च रूपाधिकं विष्टिः ७, उक्तं च ' किण्हनिसि तइयदसमीसत्तमिचउद्दसीए अह विट्ठी । सुकच उत्थिकारसिनिसि अट्ठमि पुनिमाए दिवा । ४ । ' सुद्धस्स पडिवइनिसिं पंचमिदिणि अट्ठमीए रतिं तु । दिवसस्स वारसी पुण्णिमाए रतिं ववं होइ । ५ । ' बहुलस्स उत्थीए दिवा य तह सत्तमीए रतिंमि । इक्कारसीय उ दिवा बवकरणं होइ नायवं । ६ । ' कृष्णपक्षे ३- १० निशि ७ - १४ अह्नि विष्टिः । शुक्ले ४-११ निशि ८-१५ दिवा विष्टिः । शुद्धस्य शुक्लपक्षस्य १ निशि पश्चमी ५ दिने ८ रात्रौ १२ दिने १५ रात्रौ ववं स्यात् । बहुलस्य कृष्णक्षस्य ४ दिवा ७ रात्रौ ११ दिवा ववं स्यात् । एवं क्रमेणाग्रतस्तिथ्यर्द्धमानानि बाल वादीनि स्युरेतानि च मासमध्ये कृष्णचतुर्दशीं यावत् पुनः पुनरायान्तीति चलान्युच्यन्ते । ततः कृष्णचतुर्दशीपश्चिमार्द्धादारभ्य शकुन्यादीनि ४ करणानि स्युस्तानि मासान्तरेकवारं आयान्तीति स्थिराण्युच्यन्ते ।। १०२५ ॥ उक्तं कालकरणं । अथ भावकरणं, भावः पर्यायः तस्य च जीवाजीवोपाधिभेदेन वैविध्यात्तत्करणमप्यौघतो द्विधेत्याह 'जीव' जीवजीवे भावे, अजीवकरणं तु तत्थ वन्नाई । जीवकरणं तु दुविहं, सुअकरणं नो अ सुअकरणं ॥ For Private & Personal Use Only क्षेत्रकालकरणे ॥ 1120311 www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy