SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter sपि चतुर्द्धा योजनाकरणं । काययोजनाकरणं तु सप्तधा - औदारिकयोजनाकरणं, औदारिकमिश्रयोजनाकरणं, एवं वैक्रियं वैक्रियमिश्रं, आहारकं आहारकमिश्र, कार्म्मणकाययोगकरणमिति । तत्रौदारिकयोजनाकरणं तत् यदौदारिकदेहव्यापारेण जीवः कर्म्म चिनोति । औदारिकमिश्रं तद् यदौदारिकदेही लब्ध्या प्रयत्नवशाद्वैक्रियादिदेहं कृत्वा पुनस्तं संहरन्नौदारिके तस्मि प्रदेशव्यापारं करोतीति । एवं वैक्रियमिश्रादीन्यपि । कार्म्मणकाययोजनाकरणं अन्तरगतौ शरीराऽपर्याप्तिं यावत्सर्वजीवानां स्यात् । स्वस्थाने प्रत्येकं मनोवाक्कायरूपे तेषां योजनाकरणानां भेद उक्तरीत्या क्रमेण चतुर्द्धा चतुर्द्धा सप्तधा चैव ॥ १०३२ ॥ ' भाव ' भावसुअसद्दकरणे, अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणजुंजणे, अ जह संभवं होइ ॥ अत्र अधुना भावश्रुते तस्य च शब्दकरणे भावपूर्वं प्रकाशपाठे श्रुतसामायिकस्याधिकारः कर्त्तव्यो भवति । नोश्रुतकरणे नोश्रुतकरणमाश्रित्य गुणकरणे योजनाकरणे च यथासम्भवं भवत्यधिकारः । तत्र गुणकरणे चारित्रसामायिकस्यावतारस्तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे तु सत्यासत्यामृषामनोवाग्योजनारूपे चतुर्णां सामायिकानामवतारः । औदारिकका योजनायां श्रुतचारित्रसामायिकयोरवतारः, क्रमाद् भङ्गिकश्रुतगुणने समितिगुप्तिपालने च सति ।। १०३३ ॥ अथ सप्तभिरनुयोगद्वारै: सामायिककरणमाह ' कया ' कोकणयं के अदबेसु कीरई वाँवि । काहे व कारओ नयओ, करणं कईविहं (च) कँहं ॥ ३५ For Private & Personal Use Only सामायिककरणम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy