________________
आवश्यक- नियुक्ति दीपिका ॥
द्विधाजीवभावकरणे नोश्रुतभावकरणम् ॥
SHA
॥२०४॥
तत्थेगो दीवायणो हम्मइ । १ ।' एतदाम्नाया भावान्न व्याख्यातं ॥ १०२९ ॥ ' एवं ' एवं बद्धमबद्धं, आएसाणं हवंति पंचसया। जह एगा मरुदेवी, अच्चंतं थावरा सिद्धा ॥ १०३०॥
एवं प्रागुक्तं श्रुतं बद्धं । अबद्धं त्वादेशानां असम्भाव्यवचनानां पञ्चशतानि, यथा एका मरुदेवाऽत्यन्तं स्थावरादिवनस्पतिकायादुद्धत्य सिद्धा, एवमन्येऽपि, यथा स्वयम्भूरमणमत्स्यानां पद्मपत्राणां च बलयवर्जस कारभावः २ । विष्णुऋषेः साधिकयोजनलक्षं चैक्रियं ३ करटोत्कुरुटसम्बन्धः ४ करटोत्कुरुटकृतकुणालाप्लावनात्रयोदशे वर्षे श्रीवीरस्य ज्ञानोत्पत्तिः, कुणालाविनाशात्तृतीये वर्षे करटोत्कुरुटौ साकेतपुरे मृत्वा सप्तमं नरकं गतौ इत्यादि ॥ १०३० ॥ उक्तं भावकरणं श्रुतकरणं । | अथ नोश्रुतकरणं ' नोसु' नोसुअकरणं दुविहं, गुणकरणं तह य जुंजणाकरणं । गुणकरणं पुण दुविहं, तवकरणे संजमे अ तहा॥
नो निषेधे, नोश्रुतकरणं द्विविधं, गुणानां कृतिर्गुणकरणं, तथा योजनाकरणं । गुणकरणं द्विविधं, तपःकरणं संयमकरणं च ॥ १०३१ ।। ' जुंज' | झुंजणकरणं तिविहं, मणं वयं काए अमणसि सच्चाई। सट्टाणि तेसि भेओ, चउँ चउहा सत्तहा चेव ॥ | युज्यते कर्माणुभिरात्माऽनेनेति योजनाकरणं त्रिविधं, मनसि वचसि काये च । तत्र मनसि सत्यादीनि मनोविषयं सत्यादियोजनाकरणं, यथा सत्यमनोयोजनाकरणं, एवं सत्यमृषाऽसत्यामृषा मृषामनोयोजनाकरणान्यपि । एवं वाग्योगे
॥२०४॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org