SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter जीवनिकाया गावो, जं ते पालंति ते महागोवा । मरणाइभया उ जिणा, निवाणवणं च पार्वति ॥ ९०९ ॥ तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स । सव्वस्सेह जिनिंदा, लोगुत्तमभावओ तह य ॥ ९९० ॥ गोपाः गाः अहिश्वापदादीनां दुर्गेभ्यः कष्टेभ्यः पालयन्ति रक्षयन्ति प्रचुरतृणपानीयानि च वनानि प्रापयन्ति तथैव ॥ ९०९ ॥ जीवनिकाया एव गावः ये तान् ' मरणाह' उपलक्षणाद्रोगादिकष्टानि श्वापदादीनि तेषां भयेभ्यः पालयन्ति ।। ९१० ॥ ततो जिनेन्द्राः उपकारित्वतस्तथा लोकोत्तमभावतह सर्वस्य भव्यजीवलोकस्य नमोऽर्हाः ।। ९११ ॥ उक्तं महागोपद्वा० ३ | नमोऽर्हत्वे हेत्वन्तरमाह ' राग ' रागद्दोसकसाए, इंदिआणि अ पंचवि । परीसहे उवसग्गे, नामयंता नमोऽरिहा ॥ ९९२ ॥ स्पष्टा, किन्तु चशब्दान्नोइन्द्रियं मनोऽपि रागादीन्नामयन्तो जयन्तः, तत्र रागो द्विधा, प्रशस्तः अप्रशस्तथ आयो दृष्टिकामस्नेहमेदात् त्रिधा । तत्र दृष्टिरागः स्वस्वमतग्रहः, कामरागो विषयाभिलाषः, स्नेहरागो मोहः । उक्तं च- ' रजति असुभकलिमलकुणिमाणिद्वेषु पाणिणो जेणं । रागोत्ति तेण भण्णइ, जं रञ्जइ तत्थ रागत्थो । १ । ' अशुभः कलिमलः कश्मलो यस्मिन्नीदृक्कुणिमं शवं, तद्रूपानिष्टेष्वर्थेषु रज्यन्ते प्राणिनो येन तेन राग इति, यद्रज्यते तत्र वस्तुनि तद्गुणैरात्मेति रागस्यार्थः । इहाद्या निरुक्तिरप्रशस्तरागस्य द्वितीया तु प्रशस्तस्येति न दोषः १ । ' अरहंतेसु य रागो, रागो साहूसु बंभयारिसु । स पत्थो रागो, अज सरागाण साहूणं । २ । ' अर्हत्सु चशब्दात् सिद्धेषु ' अज ' आधुनिके काले सरागाणां I For Private & Personal Use Only महागोपद्वारम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy