________________
बावश्यक-Id सत्र सुखदखेन स्त इति वैशेषिकनिरासार्थमाह निर्माण कम्मानिविष्यानं सुखं च सेऽनुप्रासाः। ते च शासनम्बस्तार
समुद्रनियुक्ति- तोत्रायान्तीति बौद्धमतनिरासार्थमाह । 'सासयं' शाश्वतमव्याबाधं प्राप्तः अजरामरं स्थानं, विविधा आबाधा व्यावाधा तद्र- नियोमकदीपिका ॥ हितं ॥ ९०५ ॥ अटपीदेशकत्वद्वा० १ । अथ समुद्रनिर्यामकद्वा० २ 'पार्विति'
द्वारम् ॥ ॥१७॥
पाविति जहा पारं,सम्मं निजामया समुदस्स।भवजलहिस्स जिणिंदा,तहेव जम्हा अओ अरिहा ॥९०६॥
प्रापयन्ति यथा निर्यामकाः देशकाः समुद्रस्य, अतोऽर्हा नमस्कारस्य ॥ ९०६ ॥ ' मिन्छ' मिच्छत्त कालियावायविरहिए, सम्मत्तगजभपवाए । एगसमएण पत्ता, सिद्धिवसहिपट्टणं पोया॥९०७॥7
मिथ्यात्वमेव कालिकावातोऽसाध्यो वातः, सम्यक्त्वमेव गर्जभोऽनुकूलः प्रवातो वायुर्यत्र सादृश भवाब्धौ, सिद्धिस्था- 11 नरूपं पत्तनं, पोता जीवबोहित्थाः ॥ ९०७ ॥ ' निजा' । निजामगरयणाणं, अमूढनाणमइकण्णधाराणं। वंदामि विणयपणओ, तिबिहेण तिदंडविरयाणं॥९०८॥
निर्यामकरत्नानामर्हतां षष्ठी द्वितीयार्थे, अमृदं सम्यग्ज्ञानं यतः सा अमूढज्ञानमतिरेव कर्णधारो बेडावाहो येषां तान् ॥ ९०८ ॥ गत निर्यामकद्वा० २ । अथ महागोपद्वा०३ पालिं ' जीव ' ' तो उ' पालंति जहा गावो, गोवा अहिसावयाइदुग्गोहिं । पउरतणपाणिआणि अ, वणाणि पाबंति तह थे॥ ॥१७॥
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org