________________
Jain Education Inte
णानि पाठस्तत्राङ्गानि उपाङ्गानि अङ्गोपाङ्गानि च करणे ज्ञेये ॥ १५९ ॥ औदारिकादीनां अष्टाङ्गानि मूलकरणं, तानि चामूनि 'सीस
मुँरो अरे पिट्ठी दो बाहूँ ऊरुआ य अटुंगा । अंगुलिमाइ उवंगा, अंगोवंगाणि सेसाणि ॥ १६०॥ शीर्षं, उरः, उदरं, पृष्ठिः, द्वौ बाहू, द्वे उरू, अष्टाङ्गानि । अङ्गुल्यादीनि उपाङ्गानि शेषाणि कर्णनाशागुह्यदन्तकेशनखकरपादतलादीनि अङ्गोपाङ्गान्युच्यन्ते तान्युत्तरकरणं, किं च ॥ १६० ॥ ' केसा '
साईडवरयणं, उरालविवि उत्तरं करणं । ओरालिए विसेसो, कन्नाइविणदुसंठवणं ॥ १६९ ॥
केशादीनां आदिशब्दान्नखदन्तानां उपरचनं संस्कारो निर्मापणं च क्रमेणौदारिकवैकिययोरुत्तरकरणं स्यात् । तथौदारिके विशेष उत्तरकरणे यत्कर्णादीनां विनष्टानां संस्थापनं योजनं, नेदं वैक्रियादौ विनाशाभावात् । विनाशे च संस्थापनाभावात् ।। १६१ ।। ईदृगुत्तरकरणमाहारके नास्ति, केशाद्यभावेऽपि रम्यत्वात् कार्याभावाच्च, गमागमादि तु स्यात् । अथवाऽन्यथा त्रिविधं करणं संघातकरणं शाटकरणं, सङ्घातशाटकरणं च । इहोत्पत्तावाद्यसमये पुद्गलाऽऽदानं सङ्घातः, अन्त्य - समये पुद्गलमोक्षः शाटः, मध्यमसमयेषु तु पुद्गलाऽऽदान मोक्षरूपमुभयं स्यात् । तत्राद्ये देहत्रये त्रिविधमप्यस्ति द्वयोस्तु चरमद्वयमेवेत्याह' आइ '
आइल्लाणं तिण्हं, संघाओ साडणं तदुभयं च । तेआकम्मे संघाय - साडणं साडणं वा ॥ १६२ ॥
For Private & Personal Use Only
प्रयोगकरणे
द्विधा
जीवप्रयोग
करणम् ॥
www.jainelibrary.org