________________
आवश्यक
निर्युक्ति
दीपिका ॥
॥१४२॥
Jain Education Intern
१४-१६ वर्षाणि । ‘चौद्द ' इत्यादि द्वे शते क्रमात् चतुर्दशभिर्विंशत्या चाधिके २१४ - २२० इत्यर्थः । 'अट्ठावीसे' त्यादि अष्टाविंशाधिके द्वे शते २२८ इत्यर्थः ५४४ ॥ ७८३ || 'पंच'
पंचसया चुलसीया, छच्चैव सया णवोत्तरा होंति । णाणुत्पत्तीय दुवे, उप्पण्णा णिव्वुए सेसा ॥७८४ ॥
पञ्चशतानि चतुरशीत्यधीकानि यदा गतानि तदा सप्तमो निवोऽभूत् । ६०९ वर्षाणि गतानि तदा बोटिका जाताः । श्रीवीरज्ञानोत्पत्तेरारभ्य यावत् १४-१६ वर्षाण्यगुः तदा द्वौ निह्नवौ उत्पन्नौ शेषास्तु प्रभौ निर्वृते मुक्तिं गते सति । ७८४ | 'चोद्द' चोस वासाणि तथा, जिणेण उप्पाडियस्स णाणस्स । तो बहुरयाण दिट्ठी, सावत्थीए समुप्पण्णा ॥१२५॥ ध्यानादिनोत्पादितस्य ज्ञानस्य चतुर्दश वर्षाण्यतीतानि ततो दृष्टि ॥ २५५ ॥ ' जेट्ठा '
जेट्ठा सुदंसण जमालिऽणोज्ज सावत्थि तेंदुगुज्जाणे । पंचसया य सहस्सं, ढंकेण जमालि मोत्तूणं ॥ १२६ ॥
श्रीवीरस्य ज्येष्ठस्वसुः सुदर्शनायाः सुतो जमालिः पञ्चशतयुक् तद्भार्या च श्रीवीरपुत्री अनवद्याङ्गी प्रियदर्शनाऽन्याहा सहस्रयुक प्रात्राजीत्, अन्यदा जमालिः श्रावस्त्यां विंदुगोद्याने ज्वरार्त्तः शिष्यान् संस्तारं कुर्वतोऽपृच्छत्, संस्कृतं नवा : तैरुक्तं संस्तृतं ततो गतोऽर्द्धसंस्तृतं वीक्ष्य क्रियमाणं कृतमिति जिनोक्तं वृथाऽध्यक्षविरुद्धत्वात् अनुष्णानिवत्, एवं ध्यात्वा क्रियमाणं क्रियमाणमेव, कृतं तु कृतमिति प्ररूपयन् साधुभिराचार्य ! अर्हद्वाक् सत्यैव, चेत् क्रियमाणं कृतं नेष्यते ततः कथं क्रियायाः प्रारम्भसमय इवान्त्यसमये तदिष्यते सदाभावप्रसङ्गात् क्रियायाश्वाविशेषात्, ततो निष्पद्यमानं निष्पन्नमेव समये समये
For Private & Personal Use Only
निह्नवाः ॥
॥१४२॥
www.jainelibrary.org