SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ निया उत्पत्तिमत्वात् , यथान्त्यसमये पटः, न चाध्यक्षवरुध्यं, यतो यद्वखाद्यास्तीर्यते तदास्तीर्णमेवेत्युक्तोऽप्यनिच्छन् स्वं सहदी- क्षितसाधुसाध्वीश्च मिथ्यात्वेऽपातयत् । अन्यदा शय्यातरश्राद्धेन ढंककुम्भकृता साध्वीजवनिकाङ्गारैरेकदेशे दग्धा साध्वीभिरुक्तं ढंक ! संघाटी दग्धा सोऽवक यूयमेव वक्त दह्यमानमदग्धं । ततः केन वः संघाटी दग्घाऽद्यापि दग्धुमारब्धास्ति, ततः | साधव्यः साधवश्च जमालिं मुक्त्वा बुद्धाः श्रीवीरान्तिके आलोच्य प्रतिक्रान्ताः १ । उक्त आद्यनिहवः ।। १२६ ॥ 'सोल' | सोलस वासाणि तया, जिणेण उप्पाडियस्स णाणस्स। जीवपएसियदिट्ठी, उसभपुरंमीसमुप्पण्णा॥ ___ऋषभपुरं राजगृहस्याऽऽद्याहा ।। १२७ ॥ 'राय' | रायगिहे गुणसिलए, वसु चोद्दसपुवि तीसगुत्ताओ।आमलकप्पाणयरी, मित्तसिरी कूरपिउडाइ ॥१२॥ गुणशिले चैत्ये चतुर्दशपूर्विणो वसुखरेः शिष्यात्तिष्यगुप्ताद् दृष्टिर्जाता । यथा स आत्मप्रवादे पूर्वे 'एगे भंते जीवप्पएसे | जीवेत्ति वत्तव्वं सिया ? नो इणमढे समढे एवं दो जीवपेदेसा तिन्नि संखिजा वा जाव एगेणावि पएसेण ऊणे नोजीवत्ति वत्तव्वं सिया । जम्हा कसिणे पडिपने लोगागासपदेसतुल्लपदेसे जीवेत्ति वत्तव्वं' इत्यादि पठनित्थं प्रतिपन्नो यदि जीवनदेशा एकप्रदेशेनापि हीना नात्माख्यां लभन्ते किन्त्वन्त्यप्रदेशयुक्ता एव ततोऽन्त्यप्रदेश आत्मा आत्मत्वस्य तद्भावभावितत्वादित्याख्यान गुरुणा भाषित एवं आत्माऽभावप्रसङ्गात् । यतोऽन्त्यप्रदेशोप्यजीवोऽन्यप्रदेशतुल्यत्वात् , प्रथमादिप्रदेशवत्, प्रथमादिप्रदेशो वा जीवः शेषप्रदेशतुल्यपरिणामत्वादन्त्यप्रदेशवत् । न च पूरण इति कृत्वा तस्यात्मत्वं युक्तं, एकैकस्य पूरण Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy