SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ निहवाः॥ आवश्यक त्वाविशेषादेकमपि विना तस्याऽपूर्णतेत्युक्तोऽप्यमन्वानो गुरुणोत्सृष्ट आमलकल्पापुर्या मित्रश्रीश्राद्धेन कूरपिटकादेः कूरभानियुक्ति-IN जनादेः कूराद्यन्तसिक्थानि वस्त्रादेश्चान्त्यं तन्तुं ददता किमिदं इत्याख्याश्चेत् त्वन्मतं सत्यं तेन चार्थसिद्धिः स्यात्तदा तथादीपिका।। दत्तं न तु श्री वीरमतेनेत्यबोधि । गतो द्वितीयो निह्नवः २ ॥ १२८ ॥ 'चोदा' चोदा दो वाससया, तइया सिद्धिं गयस्स वीरस्स। अबत्तयाण दिट्ठी, सेयवियाए समुप्पन्ना ॥१२९॥ ॥१४३॥ 'सिद्धिं ' वीरस्य चतुर्दशाधिके द्वे वर्षशते यदा गते ॥ १२९ ॥ ' सेय' सेयवि पोलासाढे,जोगे तद्दिवसहियय सूले य। सोहंमिणलिणिगुम्मे, रायगिहे मुरियबलभद्दे ॥१३०॥ __श्वेतव्यां पुर्यां पोलासोद्याने आषाढाचार्य आगाढयोगान्वाहयनिशि तद्दिनशूले जाते मृतः सौधर्मे नलिनीगुल्मविमाने उत्पद्य स्नेहात स्वाङ्गमधिष्ठाय तदजानतामेवर्षीणां योगान् सम्पूर्य नवं सूरि संस्थाप्य स्वं देवत्ववृत्तान्तं निवेद्य गतस्ततो मुनयोऽसंयत इयत्कालं वन्दित इति शङ्किताः । को वेत्ति कः कीदृशोऽस्तीति मिथोऽप्यनमन्तोऽव्यक्तत्वं स्थापयन्तो राजगृहे मौर्यवंशीयबलभद्रराजेन कटकमद्देन मारयितुमारब्धास्त्वं श्राद्धोऽस्मान् यतीन् कथं हंसीति वदन्तो युष्मन्मते को वेत्ति कीदृशा ययमिति । तथाऽस्त्येव विश्वे सत्यं वस्तु अभ्रान्त्या ज्ञायमानत्वात् समुद्रनीरवदिति बोधिताःतृतीयो निहवः ३ ॥ १३० ॥ * वीसा' 'मिहि' वीसा दो वाससया, तइया सिद्धिं गयस्स वीरस्स ।सामुच्छेइयदिट्ठी, मिहिलपुरीए समुप्पण्णा ॥ J१४॥ Jain Education inte For Private & Personal use only Lallww.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy