________________
नयाः॥
बावश्यकनियुक्तिदीपिका॥
॥१३७॥
वीर्यमेव लक्षणं यथौषधादीनां सामर्थ्य स्वयमेव स्वनामज्ञापकं यथा ज्वरारि नागदमन्यादि । भावानां लक्षणं यथा उदयलक्षण
लक्षण औदायिकः १ उपशमलक्षण औपशमिकः २ अनुत्पत्तिलक्षणः क्षायिकः ३ मिश्रलक्षणः क्षायोपशमिकः ४ परिणामलक्षणः पारिणामिकः ५ एतत्संयोगलक्षणः सांनिपातिकः ६ 'अह.'भावः सामायिकं तस्य सम्यक्त्व १ श्रुत २ सर्व ३ देशविरति ४ मेदाच्चतुर्विधस्य क्रमाल्लक्षणं चतुर्विधं श्रद्धानादि पुरो वक्ष्यमाणं स्यात् ॥ ७५२-५३ ॥ 'सह सदहणजाणणा खलु, विरती मीसा य लक्खणं कहए।तेऽविणिसामिति तहा, चउलक्खणसंजुयं चेव॥ ___ श्रद्धानं सम्यक्त्वस्य लक्षणं १ ज्ञानं श्रुतस्य २ विरतिश्चारित्रस्य ३ मिश्रा विरताविरतिर्देशविरतेः, एवमर्हन् कथयति । तेऽपि | गौतमाद्याः चतुर्लक्षणयुक्तं शृण्वन्ति । यथार्हन् वक्ति तथैव श्रोतृणां परिणमति नान्यथेत्यर्थः ॥७५४॥ लक्षणद्वा० ९ । नेग' णेगमसंगहववहारउज्जुसुए चेव होइ बोद्धव्वे । सद्दे य समभिरुढे, एवंभूए य मूलणया ॥ ७५५ ॥
नैकगमः १ सङ्ग्रहः २ व्यवहारः ३ ऋजुसूत्रः ४ शब्दः ५ समभिरूढः ६ एवम्भूतः ७ एते सप्त मूलनयाः ।।७५५॥ ‘णेगे' | णेगेहिं माणेहि, मिणइत्ती णेगमस्स णेरुत्ती। सेसाणंपिणयाणं, लक्खणमिणमो सुणेह वोच्छं।७५६॥ ____ अनन्तधात्मकं वस्त्वेकधर्मेण नयतीति नयः । नैकर्मानेनिर्मिनोति मन्यते स नैकगमो नैयायिकदर्शनं । स च |
सर्व सदिति सर्वार्थानां सत्त्वेन समत्वज्ञापक महासामान्यं, द्रव्यत्वगोत्वादिः स्वखजातिसाम्यहेतुरवान्तरसामान्यं, अन्योन्यC] व्यावृत्तिहेतुं च विशेष परमाणुमिति त्रिकमपि मन्यते । नन्वेवमसौ सम्यग्दृष्टिः १ नेवम् , त्रयाणामत्यन्तभेदेनाभ्युपगमात् ।
१३७॥
Jain Education Intern
For Private & Personal use only
pww.jainelibrary.org