SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ स बावश्यकनियुक्तिदीपिका॥ नयत इति द्वारे विनीतादि ॥२०७॥ ३ 'पसत्थखेत्तंमी 'ति प्रशस्ते क्षेत्रे दीक्षा दीयते भाष्यं-' उच्छुवणे सालिवणे पउमसरे कुसुमिए य वणसंडे । गंभीरसाणुणादे पयाहिणजले जिणहरे वा ।१।' गम्भीरे लतावृक्षाद्याश्रिते, सानुनादे प्रतिशब्दबहुले, प्रदक्षिणावर्त्तजले स्थाने, जिनगृहे वा । 'दिजन उ भग्गझामियसुसाणसुन्नामणुनगेहेसु । छारंगारकयारामेज्झाईदव्यदुढे वा ।२।' भग्ने गृहे, ध्यामिते ज्वलिते स्थाने, श्मशाने, शून्ये गृहे, अमनोज्ञगेहेषु । क्षाराङ्गारकचवरामेध्यादिद्रव्यैदुष्टे वा क्षेत्रे न तु देयात् , द्वा०३। दिगभिग्रहमाह'अभिगिज्झे'त्यादि अभिगृह्य स्वीकृत्य, द्वे दिशौ प्राच्युदीच्यौ, दीक्षा देया, चरन्त्यां चेति यस्यां दिशि युगप्रधानकेवलार्हन्तो विहरन्तः स्युः, यथाक्रमश इति क्रमेण प्रधानास्वेतासु दिक्षु दीक्षेत । भाष्यं-'पुव्वाभिमुहो उत्तरमुहो व दिजाऽड्व पडिच्छिज्जा । जाए जिणादओ वा दिसाए जिणचेइयाई वा ।१।' दीक्षां दद्यादथवा प्रतीच्छेत्स्वीकुर्यात् , यस्यां दिशि जिनादयो | वा, आदितः सातिशयर्षयः जिनचैत्यानि वा स्युस्तदभिमुखा दद्यात् ॥ १८० ॥ गतं दिग्द्वा० ४ । अथ कालः 'पडि' पडिकुट्टदिणे वजिअ, रिक्खेसु अमिगसिराइ। भणिएसुंपियधम्माईगुणसंपयासु तं होइ दायत्वं ॥ प्रतिक्रुष्टं निषिद्धं दिनं वर्जयित्वा शुभ मुहूर्ते दीयते । 'चाउद्दसि पन्नरसिं वज्जिजा अट्ठमि च नवमि च । छढि च चउत्थिं वारसिं च दुहंपि पक्खाणं । १।' द्वयोरपि पक्षयोः। गतं कालद्वा०६, अथ ऋक्षसम्पत्-ऋक्षेषु मृगशीर्षादिषु शास्त्रभणितेषु । 'मिगसिर अद्दा पुस्सो तिन्निय पुवाइ मूलमस्सेसा । हत्थो चित्ता य तहा दस वुड्डिकराई नाणस्स । १।' तिस्रः | पूर्वाः, पूर्वा० फा०पू०षा०, पू० भा०। तथा 'तिसु उत्तरासु तह रोहिणीइ कुजा य सेह निक्खमणं । गणिवायए अणुन्ना महव्वयाणं च आरुहणं ।२।' तथा 'संझागयं रविगयं विड्डेरं सग्गहं विलंबं च । राहुहयं गहभिन्नं च वजए सत्तनक्खत्ते ।३।' यत्सन्ध्यायां में N २०७|| Jain Education inte For Private & Personal use only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy