SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Jain Education Internati हत्थंमि मुहुत्तन्तो, दिवसंतो गाउयंमि बोद्धव्वो । जोयण दिवसपुहुत्तं, पक्खंतो पण्णवीसाओ |३३| हस्तमात्रेऽवधौ मुहूर्त्तान्तरिति अन्तर्मुहूर्त्तं पश्यति, अष्टसमयोर्ध्व समयोनं घटीद्वयं यावत् सर्वोऽपि कालोऽन्तर्मुहूर्त कथ्यते, गव्यूतमात्रेsaat दिवसान्तर्दिवसमध्येऽतीतस्य एष्यस्य च भावस्य विषयो बोधव्यः । योजनं पश्यन् दिवसपृथक्त्वं, पञ्चविंशति योजनानि पश्यन् पक्षान्तः पश्यति ॥ ३३ ॥ ' भर' -- भरहंमि अद्धमासो, जंबूदीवांम साहिओ मासो । वासं च मणुअलोए, वासपुहुत्तं च रुपगंमि ॥ भरतक्षेत्रविषयेऽवधौ कालतोऽर्धमासो विषयः, जंबूद्वीपविषयेऽवधौ साधिकमासो विषयः, वर्षे वत्सरं मनुजलोकाऽवधौ, रुचकाख्यद्वीप विषयेऽवधौ वर्षपृथक्त्वं विषयेन ज्ञेयं, वर्षसहस्रमित्यन्ये ॥ ३४ ॥ 'संखि'सांखिज्जांमि उ काले, दीवसमुद्दावि हुंति संखिज्जा । कालंमि असंखिज्जे, दीवसमुद्दा उ भइयव्वा ॥ संख्येये तुशब्दात् सहस्रवर्षाधिकेऽवधौ काले कालविषये सति क्षेत्रतस्तस्यैवाव घेर्गोचरत्वे द्वीपसमुद्राः संख्येयाः, अपिशब्दान्महानेकोऽपि तदेकदेशोऽपि स्यात् । कालेऽसंख्येये पल्यादिरूपेऽवधिगोचरे सति क्षेत्रतो द्वीपसमुद्रा अपि भक्तव्या विकल्प्याः, चेत्संख्यातविस्तृतास्तदा असंख्याता, असंख्यातविस्तृतास्तु संख्याता, महतो द्वीपस्याऽब्धेर्वा एकदेशोऽपि स्यात्, यथाः स्वयंभूरमणतिरश्वोऽसंख्यकालावधौ तदेकदेशो विषयः परं योजनापेक्षया सर्वपक्षेष्वसंख्येयमेव क्षेत्रं ज्ञेयं ॥ ३५ ॥ ' काले' For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy