________________
आवश्यक नियुक्तिदीपिका ॥
॥१४७॥
लोपादाशंसा प्रत्याख्यानकालादनु भोक्ष्ये इति वाञ्छा स्यात् । ततः स विन्ध्येनोपेक्षितः पुष्पान्तिके गत्वा स्वमतं वक्ति। पुष्प | निहवा॥ आह-अहो! अपरिमाणमिति कोऽर्थः किं यावच्छक्ति उतानागताद्धा । आये शक्तिमितकालावधिभावेनास्मन्मताभ्युपगमः। द्वितीये तु मृतानां देवत्वेऽवश्यं भावीव्रतभङ्गोऽतः परिमितप्रत्याख्यानं कार्य । ततोऽयं दुर्बलिकापुष्पमित्रगुरोस्तथा सङ्घाऽऽकारितायाः श्रीसीमन्धरं पृष्ट्वाऽऽगतायाः सुर्याश्च वाचममन्वानो निह्ववो जातः ७ ॥ १४४ ॥ सप्तनिवानुक्त्वा बहुविसंवादिनिहवानाह ' छव्वा'' रह छवाससयाइं नवुत्तराई,तइयासिद्धिं गयस्स वीरस्स।तो बोडियाण दिट्ठी, रहवीरपुरे समुप्पण्णा॥१४॥ रहवीरपुरं नयरं, दीवगमुजाणमजकण्हे य। सिवभूइस्सुवहिम्मि य, पुच्छा थेराण कहणाय ॥१४६॥
रथवीरपुरे सहस्रमल्लः शिवाख्यः क्षत्रियो राजमान्यः क्रीडादि कृत्वा नित्यं निशीथ एति । ततः पत्नी खिन्ना मातरु| क्त्वा सुप्ता । मात्रा चागतोऽवादि अधुना यत्र द्वाराण्युद्घाटितानि तत्र याहि, ततः स दीपकोद्याने कृष्णमूरिपार्श्वे गत्वा स्वयं लोचं चक्रे । गुरुलिङ्ग दत्तं । अन्यदा तस्य राजा रत्नकम्बलं ददे । गुरुणा साधूनां बहुमूल्यं न युक्तमित्युक्तोऽपि स गुरुछन्नं संगोप्य गोचरादेरागतोऽन्वहं वीक्षते । मुधा मूर्छाऽस्येति गुरुणा तत्परोक्षे तच्छित्वा साधूनां निषद्यादि कृतं स च दूनः । अन्यदा जिनकल्पो वर्ण्यते यथा-'जिणकप्पिया च दुविहा पाणीपत्ता पडिग्गहधरा य । पाउरणमपाउरणा इकिक्का ते भवे || दुविहा । १। दुगतिगचउक्कपणगं नवदसेक्कारसेव बारसगं । एए अट्ठविगप्पा जिणकप्पे हुंति नायवा'।२। तत्र द्विविधोपधिः ॥१७॥
Jain Education inte
For Private & Personal Use Only
4
ww.jainelibrary.org