SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || 1187 11 Jain Education Inter किं सामायिकं १३ तत्कतिविधं १४ कस्य १५ व १५ केषु द्रव्येषु १७ कथं लभ्यते १८ कियच्चिरं कालं स्यात् १९ कति प्रपद्यमानाः प्रपन्ना वा २० चेत् सान्तरं तदा कियदन्तरं २९ कियत्कालमविरहितं प्रपद्यते २२ कियतो भवान् यावदायते २३ किंयन्त आकर्षा एकभवे नाना भवे वा सामायिकस्य ग्रहणानि २४ सामायिकवतः कियत्क्षेत्रस्पर्शना २५ सामायिकशद्वस्य निरुक्तिपर्यायाः २६ । एतानि वाच्यानि एतैद्वारैः (यवत् अज्झवसाणग्रन्थ) उपोद्घातनिर्युक्तत्याख्यः संपूर्णो भणिष्यते ॥ १४१ ॥ क्रमेणाह - ' नाम ' नामंठवणा दविए, खेत्ते काले समास उद्देसे । उद्देसुद्देसंमि अ, भावंमि अ होइ अट्ठमओ ॥ १४२ ॥ सामान्येन नाम्नाऽभिधानं नामोद्देशो यथा वृक्षः । सामान्येन स्थापनाया अभिधानं स्थापनोद्देशः यथा इन्द्रस्थापना | द्रव्योद्देशः आगमनोआगमज्ञशरीर भव्यशरीरतद्व्यतिरिक्तो द्रव्येणोद्देशो यथा द्रव्यपतिरयमित्यादि । क्षेत्रोद्देशो यथा क्षेत्रपतिः । कालोद्देशो यथा कालातीतमिदं वस्तु, समासः स्वस्वभेदसंग्राही संक्षेपः, स चाङ्गश्रुतस्कन्धाध्यनभेदात्रिधा तदुद्देशो यथा अङ्ग अङ्गी तदध्येता तदर्थज्ञो वा । उद्देशोऽध्ययनांशस्तस्योद्देशो यथाऽयमुद्देशः, भावोद्देशोऽयं भावः, द्वारं १ || १४२ ।। ' एमेव ' एमेव य निद्देसो, अट्ठविहो सोऽवि होइ णायव्वो । अविसेसिअमुद्देसो, विसेसिओ होइ निद्देसो ॥१४३॥ एवमेव निर्देशोऽष्टविधस्तत्राविशेषित उद्देशः, स एव विशेषितो निर्देशः मोडलाक्षणिकः, तत्र नामनिर्देशो यथाऽऽम्रः, स्था For Private & Personal Use Only उद्देश निर्दे शद्वारव्याख्या ॥ ॥ ४८ ॥ 4 www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy