SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आचार्यनमस्कार। ना सिद्धाण नमुक्कारो एवं खलु वण्णिओ महत्थुत्ति। जो मरणमि उवग्गे अभिकणं कीरए बहुसो॥९८५॥ सिद्धाण नमुक्कारो सवपावप्पणासणो। मंगलाणं च सत्वेसि बिइअं हवइ मंगलं ॥९८६॥ ___ गाथाः स्पष्टाः अर्हन्नमस्कारवत् , ॥ ९८३-९८६ ॥ अथ 'नमो आयरियाणं' आचर्यते सेव्यते विद्यार्थिभिरित्याचार्यः, आचारे साधुर्वा आचार्यः 'नाम' 'पंच' नामं ठवणा दविए, भावंमिचउविहो उ आयरिओ। दवमि एगभविआई,लोइएसिप्पसत्थाई॥९८७॥ पंचविहं आयारं, आयरमाणा तहा पभासंता । आयारं दंसंता, आयरिया तेण वुच्चंति ॥ ९८८ ॥ द्रव्ये एकमविकादिः एकभवेन भावी आचार्य एकभविक इति । आदिशब्दाद्वायुष्कोऽभिमुखनामगोत्रश्चेति यथोपोद्घाते तथा लौकिको द्रव्याचार्यः शिल्पशास्त्रादिभाणका, भावाचार्यः स्वयं पञ्चविधं ज्ञानदर्शनचारित्रतपोवीर्यभेदात् आचारं आचरन्तः प्रभाषमाणाः प्ररूपयन्तस्तथाऽपरेभ्यः क्रियाद्वारेणाचारं दर्शयन्तः स्युर्येन तेनाचार्या उच्यन्ते ।। ९८७-९८८॥ आचार्यशब्दनिरुक्तिमाह 'आया' आयारो नाणाई, तस्सायरणा पभासणाओवा। जे ते भावायरिया, भावायारोवउत्ता य ॥ ९८९॥ आचारस्याचरणात प्रभाषणाद्वा ये मुनिभिराचर्यन्ते सेव्यन्ते ते भावाचार्याः । आचाराचरणं कदाप्यनुपयोगेऽपि स्यादित्याह-भावाचारो मोक्षार्थक्रिया तत्रोपयुक्ताः॥९८९॥ 'आय' इत्यादि चतस्रो गाथाः For Private & Personal Use Only Jain Education Inter www.janelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy