SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ज्ञान आवश्यकनियुक्तिदीपिका ॥ पञ्चकम् ॥ ॥९॥ जे अन्ने भगवंते, कालिअसुयआणुओगिए धीरे । ते पणमिऊण सिरसा, नाणस्स परूवणं वोच्छं ॥ ५० ॥ ये अन्येऽतीता भाविनश्च भगवंतः श्रुतरत्नैश्चर्यभाजः कालिकश्रुताऽनुयोगिनो धीराः तान् शिरसा प्रणम्य ज्ञानस्य मत्यादिपञ्चभेदस्य प्ररूपणांप्ररूपणाकारि नन्दिनामकाध्ययनं अहं दृष्यगणिशिष्यो देववाचको वक्ष्ये ॥५०॥ इति स्थविवरालिविवरणं । इह हि श्रीभद्रबाहुः श्रीआवश्यकनियुक्तिं विरचयन्नादौ मङ्गलार्थ नोआगमतो भावनन्दिमाह-यतो विशेषावश्यके-'तं मंगलमाईए मझे पजंतए य सत्थस्स । पढमं सत्थत्थाऽविग्धपारगमणाय निद्दिटुं ॥१॥ प्रथम मङ्गलं शास्त्रार्थाविघ्नपारगमनाय 'तस्से व य थिजत्थं मज्झिमयं अन्तिमपि तस्सेव । अहोच्छित्ति निमित्तं सिस्सपसिस्साइ वंसस्स' ॥२॥ तस्यैव स्थैयार्थ मयध्मं मङ्गलं । अंत्यं तस्यैव शास्त्रस्य शिष्यप्रशिष्यादिवंशस्य सम्बन्धेऽव्युच्छित्तिनिमित्तं स्यात् । तत्थ आइमंगलं सामाइयझयणं मझमंगलं वंदणझयणं, अंतमंगलं पच्चरकाणझयणं । भावनंदिस्तु ज्ञानपञ्चकं, तच्चेदं ।। १ ।। 'आभि'आभिणिबोहियनाणं, सुयनाणं चेव ओहिनाणं च । तह मणपजवनाणं, केवलनाणं च पञ्चमयं ।५१॥ अर्थाऽभिमुखो नियतो मतिरूपो बोधोऽभिनिबोधः अभिनिबोध एव आभिनिबोधिक, आभिनिबोधिकं च तद्ज्ञानं च आभिनिबोधिकं ज्ञानं मतिज्ञानं । श्रूयते इति श्रुतं-शब्दस्तेन तस्मिन् वा ज्ञानं श्रुतज्ञानं । यतः चूर्णी-'जमत्थं ऊहिऊण नो निदिसइ, तं अभिणिबोहियनाणं, जं पुण अत्थं अहिऊण निद्दिसइ तं सुयनाणं' । अवियुक्तं तु एतत् ज्ञानद्वयं स्यात् , 'जत्थ ॥ ९ ॥ Jain Education interna For Private & Personal Use Only www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy